________________ पहः सर्गः भाषणको भी सुनी हुई आश्चर्यसे शिरको हिलानेवाली इन्द्रदूतीको फिर कहा // 108 // टिप्पणी-प्रतीपोक्तिमति = प्रतीपा चाऽसौ उक्तिः ( क० धा० ) / तस्यां मतिः, ताम् ( स० त०) / पाण्डित्यबलेन = पाण्डित्यस्य बलं, तेन (ष० त०)। विलुप्य = वि+लुप् + क्त्वा ( ल्यप् ) / श्रुतस्वर्पतिमन्त्रिसूक्ति = स्वः पतिः (10 त०) "अहरादीनां पत्यादिषु वा रेफः" इस वार्तिकसे वैकल्पिक रेफ, शोभना उक्तिः सूक्तिः ( गति०)। स्वर्पतिमन्त्रिणः सूक्तिः (10 त०)। श्रुता स्वर्पतिमन्त्रिसूक्तिः यया, (बहु.), ताम् / अद्भुतलोलमौलिम् = लोलो मौलि: यस्याः सा ( बहु० ) / अद्भुतेन लोलमौलिः, ताम् (तृ० त० ) / बभाषे = भाष + लिट् +त / बृहस्पतिसे भी दमयन्ती प्रगल्भा है, ऐसे आश्चर्यसे मस्तकको हिलानेवाली सखीको दमयन्तीने कहा, यह तात्पर्य है // 108 // . परेतभर्तुर्मनसैव दूती नभस्वतंवानिलसत्यभावः / / त्रिनोतसेवाऽम्युपतेस्तवाशु स्थिराजस्थमायातबती निरास्थम् // 109 // नभस्वता एव स्थिराऽऽस्थम् आशु आयातवतीम् अनिलसख्यभाजः * दूती, त्रिस्रोतसा एव स्थिराऽऽस्थम् आशु आयातवतीम् अम्बुपतेः दूतीं तदा एव 'निरास्थम् // 109 // ___ व्याख्या-मनसा एव :- चित्तेन एव, आकर्षकेणेति शेषः / आगमनसाधनेनेति भावः / स्थिराऽऽस्थं = दृढाऽभिनिवेशं यथा तथा, आशु = शीघ्रम्, आयातवतीम् = आगतां, परेतभर्तुः = यमराजस्य, दूती = शम्भलीं, नभस्वता एव = वायुना एव, स्थिराजस्थम, आशु, आयातवतीम्, अनिलसख्यभाजः = अग्नेः, दूती, त्रिस्रोतसा एव = गङ्गया एव, स्थिराऽस्थम्, आशु, आयातवतीम्, अम्बुपतेः = वरुणस्य, दूतीं, तदा एव = आगमनक्षण एव, निरास्थं = पर्यहार्षम् // 109 // . अनुवादः-( हे इन्द्रदूति ! ) आगमनके साधन मनसे ही दृढ अभिनिवेशपूर्वक शीघ्र आई हुई यमराजकी दूतीको, आगमनके साधन वायुसे ही दृढ अभिनिवेशपूर्वक शीघ्र आई हुई अग्निकी दूतीको और आगमनकी साधन गङ्गासे ही दृढ अभिनिवेशपूर्वक शीघ्र आई हुई वरुणकी दूतीको मैंने आगमनके क्षणमें ही ठुकरा दिया // 109 // . 6 ने० 0