________________ नैषधीयचरितं महाकाव्यम् अनुवाद:-राजा नल बहुत समयतक पैदल परिभ्रमण करते हुए अतिकष्ट से आकाशको छूनेवाले ( उन्नत ) दमयन्तीके भवन को प्राप्त हुए // 57 // टिप्पणी-पद्भयां = पाद शब्दसे “पद्दन्नोमास्" इत्यादि सूत्रसे पद्भाव। संचरमाणः = संचरत इति, सं+चर+लट् ( शानच् ) + सु / “समस्तृतीयायुक्तात्" इस सूत्रसे आत्मनेपद / परिभ्रम्य = परि+भ्रम् + क्त्वा ( ल्यप् ) / विदर्भराजप्रभवानिवासं = विदर्भाणां राजा विदर्भराजः (10 त०)। प्रभवति विदर्भराजः प्रभवः ( कारणम् ) यस्याः सा विदर्भराजप्रभवा ( बहु० ) / तस्या निवासः, तम् (ष० त० ) / अभ्रङ्कषम् = अभ्रं कषनीति, तम् अभ्र+कष् + खच् ( उपपद०)+अम् / “सर्वकूलाऽभ्रकरीषेषु कषः” इससे खच प्रत्यय और मुम् आगम / आससाद = आङ +सद + लिट् + तिप् ( णल ) // 57 // सखीशतानां सरसेविलासः स्मराऽवरोधभ्रममावहन्तीम् / विलोकयामास सभा स भैम्यास्तस्य प्रतोलीमणिवेदिकायाम् / / 58 // . अन्वयः—स तस्य प्रतोलीमणिवेदिकायां सखीशतानां सरसैः विलासः स्मराऽवरोधभ्रमम् आवहन्तीं भैम्याः सभां विलोकयामास // 58 // व्याख्या-सः नलः, तस्य पूर्वोक्तस्य प्रासादस्य, प्रतोलीमणिवेदिकायां= प्राङ्गणरत्नपरिष्कृतभूमौ, सखीशतानां = बहुसंख्यानां वयस्यानां, सरसैः= अनुरागयुक्तः, विलासः = लीलाभिः, स्मराऽवरोधभ्रमं = कामान्तः पुरभ्रान्तिम्, आवहन्ती = कुर्वती, भैम्याः = दमयन्त्याः, सभापरिषदं, विलोकयामास = ददर्श // 58 // अनुवाव:-नलने पूर्वोक्त दमयन्तीके प्रासादके प्राङ्गणमें मणियोंकी वेदिकामें सैकड़ों सखियोंकी लीलाओंसे कामदेवके अन्तःपुरकी भ्रान्तिको उत्पन्न करनेवाली दमयन्तीकी सभाको देखा // 58 // टिप्पणी-प्रतोलिमणिवेदिकायां = मणीनां वेदिका ( ष० त० ) / प्रतोल्यां मणिवेदिका, तस्याम् ( स० त०)। सखीशतानां = सखीनां शतानि, तेषाम् (ष० त०)। सरस: रसेन सहिताः, तैः ( तुल्ययोगबहु० ) / स्मराऽवरोधभ्रमं% स्मरस्य अवरोधः (ष० त०), तस्य भ्रमः, तम् ( 10 त० ) / आवहन्तीम् = आङ् + वह + लट् ( शतृ )+डीप् + अम् / विलोकयामास = वि + लोक + णिच + लिट् + तिप् ( णल् ) // 58 //