SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः भावमें लङ् “सार्वधातुके यक्" इससे यक / इस पद्यमें औत्सुक्य और हर्ष ये दो व्यभिचारिभाव नलविषयक रति भावके अङ्ग हुए हैं। इस कारणसे भावसन्धि अलंकार है / / 35 // स्मरात्परासोरनिमेषलोचनाद् बिभेमि तद्भिन्नमुदाहरेति सा। जनेन यूनः स्तुवता तदास्पदे निदर्शनं नषषमभ्यषेचयत् // 36 // अन्वयः--"परासोः अनिमेषलोचनात् स्मरात बिभेमि, तद्धिनम् उदाहर" इति सा यूनः स्तुक्ता जनेन तदास्पदे निदर्शनं नैषधम् अभ्यषेचयत् / / 36 // व्याख्या- पराऽसो: तात्, अत एव अनिमेषलोचनात्-निमेषरहितनेत्राव, देवाच्चेति गम्यते, स्मरात् = कामात, बिभेमि = भीता भवामि, अतः तद्भिनंस्मरभिन्न जनम्, उदाहर = वद, इति = इत्थं, सा = दमयन्ती, यूनः = तरुणान् जनान्, स्तुवता=प्रशंसता, जनेन=सखीजनेन, तदास्पदे-स्मरस्थाने, निदर्शनंदृष्टान्तभूतं, नैषधं = नलम्, अभ्यषेचयत = अभिषेचितवती, दमयन्ती स्मरस्थाने परमसुन्दरनरत्वेन नलं स्थापयामासेति भावः / / 36 // . अनुवाद:- "मरे हुए अत एव निमेषहीन नेत्रोंवाले कामदेवसे मैं डर जाती हूँ, इसलिए कामदेवसे भिन्न पुरुषका उदाहरण दो" ऐसा कहकर दमयन्तीने सुन्दर तरुणोंकी तारीफ करनेवाली सखीके द्वारा कामदेवके स्थानमें दृष्टान्तभूत नलको स्थापित किया / / 36 // टिप्पणी-पराऽसो:-परागता असवो यस्मात्स पराऽसुः, तस्मात् ( बहु० ) / अनिमेषलोचनात् अविद्यमानी निमेषो ययोस्ते अनिमेषे ( नन बहु० ) / अनिमेषे लोचने यस्य, तस्मात् ( बह० ) / स्मरात्="कामः पञ्चशरः स्मरः" इत्यमरः / "भीत्राऽर्थानां भयहेतुः" इससे अपादान सज्ञा होनेसे पञ्चमी / बिभेमि = "बिभी भये" इस धातु से लट् +मिप् / तद्भिन्नं = तस्मान् भिन्नः, तम् ( प० त० ) / उदाहर = उद्+ आङ्-उपसर्गपूर्वक "हृञ् हरणे" धातुसे लोट् + सिप् / यूना = युवन् + शस्, “पवयुवमघोनामतद्धिते" इस सूत्रसे सम्प्रसारण, 'वयःस्थस्तरुणो युवा” इत्यमरः / स्तुवता-स्तोति इति स्तुवन्, तेन “ष्टुञ् स्तुतो" इस धातुसे लट्के स्थानमें शतृ+टा। तदास्पदे-तस्य आस्पदं, तस्मिन् ( प० त०)। "आस्पदम्" इसमें 'आस्पदंप्रतिष्ठायाम्" इस सूत्रसे सटका निपातन / निदर्शनं नि+ दृश् + ल्युट / नैषधं = निषधानामयं नैषधः, तम् ‘तस्येदम्" इससे अण् प्रत्यय और "तद्धितेष्वचामादेः' इससे आदि वृद्धि / यहाँपर निषधानां राजा ऐसा वग्रह करेंगे तो न आदिमें होनेसे "जनपदशब्दात्क्षत्रियादञ्" इस सूत्रको बाधित " ..
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy