SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् / उससे प्रकाशित नवीन उपभोगरूप व्यवहारके समारोपसे पुरी और नेत्र स्त्रीत्व और पुंस्त्वकी प्रतीतिसे रूपक और समासोक्तिका सङ्कर है // 6 // रथावसो सारथिना सनाथाबाजाऽवतीर्याऽऽशु पुर : विवेश / निगंत्य बिम्बादिव भानवीयात्सोधाकरं मण्डलमंशुसङ्घः // 7 // अन्वयः-असौ राजा सारथिना सनाथात् रथात् अवतीर्य अंशुसङ्घः भानवीयात बिम्बात् निर्गत्य सौधाकरं मण्डलम् इव आशु पुरं विवेश // 7 // व्याख्या-असो, राजा = नल:, सारथिना = सूतेन, सनाथात् = सहितात्, रथात् स्यन्दनात्, अवतीर्य अवरुह्य, अंशुसङ्घः-सूर्यकिरणसमूहः, भानवीयातसूर्यसम्बन्धिनः, बिम्बात् = मण्डलात्, निर्गत्य = निष्क्रम्य, सौधाकरं चान्द्रमसं, मण्डलम् इव = बिम्बम् इव, आशु = शीघ्रं, पुरं = कुण्डिननगरं, विवेश = प्रविष्टः // 7 // __ अनुवावः-राजा नल ने सारथि से युक्त रथ से उतरकर जैसे सूर्यका किरणसमूह सूर्यमण्डलसे निकलकर चन्द्रमण्डलमें प्रवेश करता है वैसे ही शीघ्र कुण्डिनपुरमें प्रवेश किया // 7 // टिप्पणी-रथात् = अपादानमें पञ्चमी। अंशुसङ्घः = अंशूनां सङ्घः (ष० त० ) / भानवीयात् भानो: इदं तस्मात्, भानु + छ ( ईयः )+ङ सि / निर्गत्य = निर गम्+क्त्वा (ल्यप)। सौधाकर-सुधाकरस्येदं, तत, सुधाकर अण् + अम् / विवेश = विश+ लिट् + तिप् ( णल् ) / इस पद्यमें उपमा अलङ्कार है। “सलिलमये शशिनि रवेर्दीधितयो मूच्छितास्तमो नैशम् / क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्याऽन्तः // " अर्थात जैसे दर्पणके भीतर वर्तमान किरणें घरके भीतर विद्यमान अन्धकारको दूर करती हैं वैसे ही जलमय चन्द्रमें सूर्यकी किरणें फैलकर रातके अन्धकार को दूर करती हैं इस शास्त्रवचनके अनुसार यह उपमा अलङ्कार है // 7 // चित्र तदा कुण्डिनवेशिनः सा नलस्य मूतिर्ववृते नदृश्या। बभूव तच्चित्रतरं तथाऽपि विश्वकदृश्येव यदस्य मतिः // 8 // अन्वया-तदा कुण्डिनवेशिनो नलस्य सा मूर्तिः नदृश्या ववृते / चित्रम् / तथाऽपि अस्य मूर्तिः विश्वकदृश्या ( इति ) यत् तत् चित्रतरं बभूव // 8 // व्याख्या-तदा = तस्मिन् समये, कुण्डिनवेशिनः = कुण्डिनपुरप्रवेशिनः, नलस्य-नैषधस्य, सा = तथा दर्शनाया, मूर्तिः = कायः, नदृश्या = अदर्शनीया,
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy