SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः खलु = निश्चयेन / तथा तेन प्रकारेण, भोगभोजिना = सुखाऽनुभाविना, वयसा एव = अवस्थया एव, तारुण्येन एवेत्यर्थः-ऊह्यमानः / वितळमाणः, मदनःकामः, नलाऽवरुद्धं, नैषधसम्बद्धं, विदर्भजाया' वैदाः , दमयन्त्या इति भावः / मनः = चित्तं, प्रसह्य - बलेन / वेशितः = प्रवेशितः, खलु -निश्चयेन / नलस्य गुणगणश्रवणोत्तरं दमयन्त्या मनसि यौवनेनैव नलविषयकः कामावेशः प्रापित इति भावः // 32 // अनुवाद:-जैसे सर्पके शरीरको खानेवाले पक्षी गरुडने ही अग्निसे परिवेष्टित बाणाऽसुरके नगर (शोणितपुर) में प्रद्युम्न ( कामदेव ) को बलसे प्रवेश कराया वैसे ही सुखका अनुभव करनेवाली अवस्था ( जवानी ) ने ही सखीजनों से तकित कामदेवको नलकी चिन्ता करनेवाली दमयन्तीके मनमें बलसे प्रवेश कराया // 32 // . टिप्पणी-इस पद्यमें "आदी वाच्यः स्त्रिया रागः पुंसः पश्चात्तदिङ्गितः।" अलङ्कारशास्त्रके इस नियमके अनुसार नलमें दमयन्तीके पूर्वरागको पहले प्रस्तुत किया है / भोगभोजिना = भोगम् ( सर्पशरीरम् ) भुनक्तीति भोगभोजी, तेन, भोग+ भुज् + णिनिः ( उपपद०)। "अहेः शरीरं भोगः स्यात्" इति "भोगः सुखे स्त्र्यादिभृतावहेश्च फगकाययोः।" इति चाऽमरः / वयसा = "खगबाल्यादिनोर्वयः" इत्यमरः / उह्यमानः = उह्यत इति, "वह प्रापणे" धातुसे कर्ममें लट् ( शानच् ) / अनलाऽवरुद्धम् = अनलेन अवरुद्धम्, तत् ( तृ० त०)। वैरोचनिजस्य = विरोचनस्य (प्रह्लादपुत्रस्य) अपत्य पुमान् वैरोचनिः ( बलिः ), विरोचन+ इन् / वैरोचनेः जातः वैरोचनिजः, तस्य / “पञ्चम्यामजातो" इस सूत्रसे वैरोचनि = उपपदपूर्वक जन् धातुसे ड प्रत्यय ( उपपद०)। पत्तनं - "पू: स्त्री पुरीनगयौं वा पत्तनं पुटभेदनम् / " इत्यमरः / यह कर्म है। प्रसह्य = प्र+सह + क्त्वा ( ल्यप् ) / वेशितः = विश् + णिच्+क्तः / ऊह्यमानः = ऊह्यत इति, "ऊह वित" इस धातुसे कर्ममें लट ( शानच ) / नलाऽवरुद्ध =नलेन अवरुद्ध तत् ( तृ० त० ) / विदर्भजायाः = विदर्भेषु जायत इति विदर्भजा, तस्याः, विदर्भ + जन् + ड+टाप् + ङस् / ( उपपद०)। उस पद्यमें “यथोह्यमानः" "मनोनल: 0" यहाँपर शब्दश्लेष और अन्यत्र “भोगभोजिना" "वयसा" यहाँपर अर्थश्लेष है। श्लिष्ट विशेषणवाली यह उपमा वयोरूप द्वयर्थक दो पदोंका अभेदाऽध्यवसायमूलक अतिशयोक्तिसे अनुप्राणित है अतः सङ्कर अलङ्कार है।
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy