SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः 175 लट्+मिप् / ईदगवस्था ईदृक् अवस्था यस्य सः ( बहु० ) / रक्षितुंरक्ष+ तुमुन् / प्रभवितास्मि-प्र+भू + लुट् + मिप् / ब्रूत-जून + लोट+थ // 108 // यां मनोरथमयों हृदि कृत्वा यः स्वसिम्यथ कथं स तदने। . भावगुप्तिमवलम्बितुमीशे ? दुर्जया हि विषया विदुषाऽपि // 10 // - अन्वयः -- यः ( अहम् ) मनोरथमयीं यां हृदि कृत्वा श्वसिमि / अथ सः ( अहम् ) तदने भावगुप्तिम् अवलम्बितुं कथम् ईशे ? हि विदुषा अपि विषयाः दुर्जयाः / व्याख्या-यः- अहं, मनोरथमयीं-सङ्कल्परूपां, यां=दमयन्ती, हृदिहृदये, कृत्वा विधाय, स्थापयित्वेति भावः / श्वसिमि=प्राणिमि / अथ - अनन्तरं, सः तादृशः अहं, तदने दमयन्त्याः पुरः, भावगुति-कामविकारगोपनम्, अवलम्बितुम् = आश्रयितुं, कथं = केन प्रकारेण, ईशे = शक्नोमि / हि-यतः, विदुषा अपि विपश्चिता अपि, विषयाः=शब्दादयः, दुर्जयाः= जेतुम् अशक्याः / ____ अनुवाद-जो ( मैं ) सङ्कल्परूप जिस( दमयन्ती )को हृदय(चित्त). में रखकर प्राण धारण कर रहा हूँ, अभी वैसा (मैं) दमयन्तीके सामने कामविकार छिपानेके लिए कैसे समर्थ हूँगा? क्योंकि विद्वान्को भी विषयोंको जीतना कठिन है। टिप्पणी- मनोरथमयी=मनोरथ+मयट् + डोप् + अम् / श्वसिमि= श्वस+ लट् +मिप् / तदने तस्या अग्रं, तस्मिन् (10 त०)। भावगुप्ति= भावानां गुप्तिः, ताम् (10 त०)। ईशे=इश+लट् +इट् / दुर्जयाःदुःखेन जेतुं शक्याः , दुर्+जि+अच् +जस् / इस पबमें अर्थान्तरन्यास बलङ्कार है / / 109 // यामिकाननुपमृत च माह तां निरीक्षितुमपिः क्षमते कः?। .. रक्षिलक्षाजयचनचरित्रे पसि विश्वसिति कुत्र कुमारी ? // 110 // _. अन्वयः-च ( किञ्च ) मादृक् कः यानिकान् अनुपमृद्य तां निरीक्षितुम् अपि क्षमते ? रक्षिलक्षजयचण्डचरित्रे कुत्र पुंसि कुमारी विश्वसिति ? ___व्याख्या-चकिञ्च, मादृक् =मत्सदृशः, क्षत्रिय इत्यर्थः / कः पुरुषः, यामिकान्=प्रहररक्षकान् पुरुषान्, . अनुपमृद्य=अहत्वा, तांदमयन्ती, निरीक्षितुम् अपि =द्रष्टुम् अपि, किं पुनराभाषितुमिति भावः / क्षमतेसमों भवति / यामिका हन्यन्ताम् इत्यत्राह-रक्षीति / रक्षिलक्षजयचण्डचरित्रे
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy