SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ 156 नैषधीयचरितं महाकाव्यम् अथिने याचकाय, कि-वस्तु, वितीयं दत्त्वा, चेतः चित्तं, परितुष्यतु= सन्तुष्येत् ? अनुवाद-सम्पूर्ण याचकमात्रोंसे प्राणपर्यन्त मांगा गया जो पदार्थ सुलभ है, देवताओंके प्रभु इन्द्ररूप याचकको कौन-सा पदार्थ देकर चित्त सन्तुष्ट हो जाय? टिप्पणी-वनीपकमात्र:=वनीपका एव वनीपकमात्राणि, तैः (रूपक०), "वनीपको याचनको मार्गणो याचकाथिनो" इत्यमरः। जीविताऽवधिःजीवितम् अवधिः यस्य तत् ( बह० ) / याच्यमानं =याच्यते इति, याच+ लट (कर्ममें )+यक् + शानच् +सु। सुलभं = सु+लम् + खल् + सु / परितुष्यतुपरि+तुष् + लो+तिप् / प्राणपर्यन्त वस्तु याचकमात्रको साधारण है, उससे अधिक कोन वस्तु इन्द्रको देनेके लिए है ? नलने ऐसा विचार किया, यह अभिप्राय है / / 81 // भीमजा व हदि मे परमास्ते जीवितावपि धनावपि गुर्वी। न स्वमेव मम साऽर्हति यस्याः षोडशीमपि कलां किल नोर्वी // 82 // अन्वयः-उर्वी यस्याः षोडशीम् अपि फलां न अहंति, ( अत एव ) धनात् अपि जीवितात् अपि गुर्वी, सा भीमजा मे हृदि परम् आस्ते; मम स्वम् एव न / ____घ्याल्या-ननु लोकोत्तरं वस्तु भैम्यस्ति सा दीयतामित्यत आहभीमजेति / उर्वी =भूमिः, यस्याः भीमजायाः, षोडशीम् अपि कला-षोडशांs. शसाम्यम् अपि, न अर्हतिन प्राप्नोति / अत एव धनात् अपि=द्रव्यात अपि, किंबहुना-जीवितात् अपि = जीवनात् अपि, गुर्वी=अधिका, सा= तादशी, भीमजा भैमी, मेमम, हृदि= हृदये, परं=सम्यक्, आस्ते= विद्यते, किन्तु ( सा- दमयन्ती ), ममनलस्य, स्वम् एव न=स्वीयं वस्तु एव न, कन्यात्वादिति भावः / ___ अनुवाद-भूमि भी जिस दमयन्तीके सोलहवें भागको भी पानेके योग्य नहीं है, अत एव धनसे और मेरे जीवनसे भी अधिक वैसी दमयन्ती मेरे हृदय में अच्छी तरह मौजूद है, किन्तु वह मेरी अपनी वस्तु नहीं है। . टिप्पणी-षोडशी=षट् च दश च षोडश ( द्वन्द्व०), षोडशानां पूरणी षोडशी, ताम्, षोडशन् + डट् (मट् )+की+अम् / गुर्वी-गुरु+कीप "वोतो गुणवचनात्" इससे डीप् / भीमजा भीमाज्जाता, भीम+जन् +3
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy