SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः 127 दीर्घनिःश्वासपूतिकेति भावः / निरोजाः तेजोरहिताः, दीनेति भावः / वाक् = वाणी, निरियाय=निर्जगाम। / ___ अनुवाद - नम्रताके समुद्र इन्द्र, मुनि( नारद )को ऐसे वचनोंका उपहार देकर चुप हो गये। ऊँचे निःश्वास लेनेके अनन्तर नारदजीकी दीन वाणी निकली। टिप्पणी-विनयाऽब्धिः = विनयस्य अन्धिः ('ष० त० ) / उपहृत्य= उप+ह+क्त्वा ( ल्यप् ) / तस्थिवान् = स्था + लिट् + (क्वसुः)। प्रांशुनिःश्वसितपृष्ठचरी = पृष्ठे चरतीति पृष्ठचरी, पृष्ठ + चर+2+ डीप् ( उपपद० ), प्रांशु च तत् निःश्वसितम् ( क० धा०), प्रांशुनिःश्वसितस्य पृष्ठचरी ( 10 त०)। निरोजाः-निर्गतम् ओजो यस्याः सा ( बहु ) / निरियाय=निर् + इण् +लिट् + तिप् ( णल् ) / इस पद्यमें रूपक अलंकार है // 40 // स्वारसातलमवाहवशङ्की निवृणोमि न बसन् वसुमत्याम् / द्यां गतस्य हृदि मे दुरुतर्फः मातलनुयभटाजिवितर्कः // 41 // अन्वयः-(हे देवेन्द्र ! ) वसुमत्यां वसन् स्वारसातलभवाहवशङ्की (सन्) न निर्वणोमि / द्यां गतस्य मे हदि क्ष्मातलद्वयभटाजिवितर्क: दुरुदकः।। व्याख्या-( हे देवेन्द्र ! ) वसुमत्यां-भुवि, वसन् =वासं कुर्वन्, अहमिति शेषः / स्वारसातलभवाहवशङ्की स्वर्गपातालजातयुद्धशङ्कितः सन्, न निर्व. णोमिन सन्तुष्यामि / एवं च द्यां स्वर्ग, गतस्य प्रासस्य, मेनार• दस्य, हृदि चित्ते, मातलद्वयभटाऽऽजिवितर्कः = भूपातालद्वितयोधयुद्धशक्षा, दुरुदकः=दुष्टोत्तरकालः, भवतीति शेषः / - अनुवाद-हे इन्द्र ! भूमिमें रहता हुमा मैं स्वर्ग और पातालमें होनेवाले युद्धकी शङ्का करता हुआ सुखी नहीं रहता हूँ। ( इसी तरह ) स्वर्गमें आये हुए मेरे हृदयमें भूमि और पातालमें योद्धाओंके युद्धकी शङ्का दुष्ट परिणामवाली होती है। टिप्पणी-वसन् =वस+लट् + शतृ+सु। स्वारसातलभवाहवशङ्की= रसायाः ( भूमेः ) तलम् (10 त०), स्वश्च रसातलं च ( द्वन्द्वः ), तयोदयम् (10 त० ), तस्मिन् भवः ( स० त०), स चाऽसौ आहवः (क० घा), तं शङ्कते तच्छीलः, स्वारसातलभवाऽऽहव+शकि+णिनि+सु ( उपपद०)। निर्वृणोमि =निर्+ वन +लट्+मिप् / मातलद्वयभटाऽजिवितर्क =क्ष्मा
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy