SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः निजितेन्दु, तस्य ( तृ० त० ) / यह और आगेका दूसरा पद ये दोनों पद :तन्मुखस्य" इस पदके विशेषण हैं / निजांशदृक्तर्जितपद्मसम्पदः = निजश्चाऽसौ अंशः ( क० धा० / / स चाऽसौ दृक् ( क. धा० ) / पद्मस्य सम्पत् (10 त०) तजिता पद्मसंपत् येन (बहु०) / निजांशदृशा तजितपद्मसम्पत् तस्य (तृ० त०)। . तन्मुखस्य तस्य मुखं, तस्य (10 त०)। अतद्वयोजित्वरसुन्दराऽन्तरे = द्वी अवयवी यस्याः सा द्वयी, द्वि शब्दसे "संख्याया अवयवे तयप्" इस सत्रसे तयप प्रत्यय होकर उसके स्थानमें "द्वित्रिभ्यां तयस्याऽयज्या" इससे अयच आदेश होकर स्त्रीत्वविवक्षामें "टिड्ढाणञ्" इत्यादि सूत्रसे डीप् प्रत्यय / तयोर्दयी (10 त०)। जयतीति तच्छीलं जित्वरं,जि-धातुसे "इण्नशजिसतिभ्यः क्वरप्" इस सूत्रसे क्वरप् / तवय्या जिल्वरम् (10 त०)। अन्यत् सुन्दर सुन्दराऽन्तरम्, “मयूरव्यंसकादयश्च" इस सूत्रसे समास हुआ है। तवयीजित्वरं च तत् सुन्दराऽन्तरम् (क० धा० ) / अविद्यमानं तवयीजित्वरसुन्दराऽन्तरं यस्मिन्, तस्मिन् (नम् बहु० ) / चराऽचरे = चराश्च अचराश्च चराऽचरं, तस्मिन्, “सर्वो द्वन्द्वो विभाषयकवद्भवति" इस परिभाषासे एकवद्भाव हुआ है। इस पद्यमें व्यतिरेक अलंकार, और चन्द्र तथा पद्मकी विजयकी विशेषणगतिसे नलके मुख में उपमाऽभावकी हेतुतासे पदाऽर्थहेतुक काव्यलिङ्ग अलङ्कार है / उसका लक्षण है ___"हेतोर्वाक्यपदाऽर्थत्वे काव्यलिङ्ग निगद्यते" ( सा. द. 10-61) इस प्रकार दो अलङ्कारोंकी संसृष्टि है // 23 // भङ्गयन्तरेण तमेवाऽयं पुनरप्याह सरोव्हं तस्य दर्शव निजितं, जिताः स्मितेनैव विषोरपि श्रियः। कुतः परं भव्यमहो महीयसी तदाननस्योपमितो दरिद्रता / / 24 // अन्वयः-तस्य दृशा एव सरोरुहं तर्जितम् / (तस्य ) स्मितेन न विधोः अपि श्रियः जिताः / ( आभ्याम् ) परं भव्यं कुतः ? अहो ! तदाननस्य उपमिती महीयसी दरिद्रता // 24 // व्याख्या-तस्य = नलमुखस्य, दशा एव = नेत्रेण एव, सरोरुहं = कमलं, तजितं = भत्सितम् / तस्य स्मितेन एव = मन्दहास्येन एव, विधोः अपि = चन्द्रमसः अपि, श्रियः = शोभाः, जिताः = निर्जिताः (आभ्यां = सरोरुहविधुभ्याम् ) परम् = अन्यत्, भव्यं =सुन्दरं वस्तु, कुतः कस्मात्, उपलभ्येतेति शेषः / अहो= आश्चर्यम् / तदाननस्यनलमुखस्य, उपमिती = तुलनायां, महीयसी- अतिमहती :
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy