________________ 94 नैषधीयचरितं महाकाव्यम् कतिपयदिवसर्वपस्यया वः स्वयमभिलष्य वरिष्यते वरीयान् / ऋशिमशमनयाऽनया तवाप्तुं रुचिरचिताऽथ भवद्विधाऽभिधाभिः // 121 / / अन्वयः-( हे भैमीसख्यः ) कतिपयदिवसः वो वयस्यया वरीयान् स्वयम् अभिलष्य वरिष्यते / तत् अथ अनया भवद्विधाऽभिधाभिः शिमशमनया रुचि आप्तुम् उचिता। . व्याख्या-(हे भैमीसख्यः.), कतिपयदिवसः = अल्पदिनरेव, वः= युष्माकं, वयस्यया=सख्या दमयन्त्या, वरीयान् =श्रेष्ठः पुरुषः, स्वयम् =आत्मना एव, अभिलष्य = कामयित्वा, वरिष्यते = स्वीकरिष्यते। यं कामयते तं वरिष्यतीति भावः / तत्=तस्मात्कारणात्, अथ= इदानीम्, अनया=दमयन्त्या, भवद्विधाऽभिधाभिः=भवादृशसख्युक्तिभिः, शिमशमनया=काश्यनिवर्तनया उपायभूतया, रुचिः कान्तिः प्रीतिश्च, आप्तुं= प्राप्तुम्, उचिता=योग्या, रुचिराप्तव्येति भावः / स्वयंवरपर्यन्तं भवादशसखीसान्त्वनवचनैः खेदं विहाय दमयन्त्या प्रसन्ना सन्तुष्टया च सत्या स्थातव्यमिति भावः। ___ अनुवाद-(हे दमयन्तीकी सखियों ! ) थोड़े ही दिनोंमें तुम लोगोंकी सखी दमयन्ती, श्रेष्ठ पुरुषको स्वयं ही अभिलाष कर वरण करेगी। उस कारणसे इस समय तुम सखियोंके सान्त्वनापूर्वक वचनोंके कृशताको हटाने के उपाय होनेसे इनको कान्ति और प्रीति प्राप्त करना उचित है। .. टिप्पणी -कतिपयदिवसः कतिपये च ते दिवसाः, तैः (क० धा० ), "अपवर्गे तृतीया" इससे तृतीया। वयस्यया वयस्+यव+टाप् +टा / वरीयान् =अतिशयेन वरः, शब्दसे "द्विवचनविभज्योपपदे तरबीयसुनौ" इससे ईयसुन् प्रत्यय और "प्रिय० स्थिर०" इत्यादि सूत्रसे "वर"के स्थानमें "व" आदेश / अभिलष्य - अभि + लष+क्त्वा ( ल्यप् ) / भवद्विधाऽभि. धाभिः भवतीनाम् इव विधा ( प्रकारः) यासां ताः ( व्यधिकरणबहु०), "सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः" इससे पुंवद्भाव / भवद्विधानाम् अभिधाः, ताभिः (10 त०)। क्रशिमशमनया=कृशस्य भावः क्रशिमा, कृश+ इमनिच् / "ऋतो हलादेलंघोः" इससे "ऋ"के स्थानमें "र" आदेश / क्रशिम्नः शमना, तया ( ष० त०)। आप्तुम् =आप+तुमुन् / स्वयंवर तक तुम लोगोंकी सान्त्वनाओंसे खेद छोड़ कर दमयन्तीको प्रसन्न और सन्तुष्ट होना चाहिए, यह राजाका अभिप्राय है / पुष्पितामा छन्द है // 121 // /