SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ - चतुर्षः सर्गः . वायुः, दक्षिणो न=दाक्षिण्यवान् सव्येतरश्च न, किन्तु सोऽपि त्वत्सहकारित्वानिर्दयप्रहर्ता एवेति भावः।। ____ अनुवाद- ( हे शूर ! ) तुम्हारा यह बाहु चन्द्रमाके उदयमें पुष्परूप धनुकी कोटिपर झुकाता हुआ दक्षिण (विरहियोंके ऊपर प्रहार करनेमें कुशल) होगा तो चन्द्रोदयमें पराङ्मुख वियोगी जनके लिए दक्षिण दिशाका वायु दाक्षिण्यवाला वा दक्षिण नहीं होगा ( वह भी तुम्हारा सहकारी होनेसे प्रहारकर्ता ही होगा)।, टिप्पणी-विधूदये विधो: उदयः, तस्मिन् (10 त०)। अटनो= "कोटिरस्याऽटनिर्गोधा" इत्यमरः / नमयन् =नम+णिच् +लट् ( शतृ )+ सु / विमुखस्य=विरुद्धं मुखं यस्य सः, तस्य ( बहु० ) / विरहिणः- विरह+ इनि+ङस् / शमनदिक्पवनः-शमनस्य ( यमस्य ) दिक् ( अवाची) (10 त० ), तस्याः पवनः ( 10 त०)। पश्चिमकी ओर मुख करनेवालेके दक्षिण भी वाम होता है, ऐसी ध्वनि होती है। दक्षिण दिशाका वायु भी दक्षिण नहीं, ऐसे अर्थका स्फुरण होनेसे विरोधाभास अलङ्कार है // 96 // किमु भवन्तमुमापतिरेककं मदमुवाऽन्धमयोगिजनाऽन्तकम् / यवजयत्तत एव न गीयते स भगवान्मदनाऽन्धकमृत्युजित् / / 67 // , . अन्वयः-हे मदन ! उमापतिः मदमुदान्धम् अयोगि नान्तकम् एककं भवन्तम् एव अजयत् इति ( यत् ) तत एव सा भगवान् मदनाऽन्धकमृत्युजित् न गीयते ? ( गीयत एव)। __व्याख्या-हे मदन !=हे मन्मथ ! उमापतिः=हरः, मदमुदान्ध = गर्वहर्षाऽन्धम्, अयोगिजनाऽन्तकं =विरहिजनमृत्युरूपम्, एककम् =एकाकिनं, भवन्तम् एव=त्वाम् एव, अजयत=जितवान्, इति यत्, तत् एव तस्माकारणात् एव, सः=प्रसिद्धः, भगवान् =उमापतिः, मदनाऽन्धकमृत्युजित्मदनजित् अन्धकजित् मृत्युजित् इति भावः / न गीयतेनो गीयते किम्, अपि तु गीयत एव / मदनवत् अन्धकमृत्यू अपि त्वदतिरिक्तो न स्त इति भावः / अनुवाद-हे मदन ! महादेवने गर्व और हर्षसे अन्धेके समान और वियोगी जनोंको अन्तक (मृत्यु) रूप अकेले तुम्हें ही जो जीत लिया, उस कारणसे ही वे भगवान् ( उमापति ) मदनजित् ( कामदेवको जीतनेवाले ),
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy