________________ चतुर्थः सर्गः अन्वयः-हे स्मर ! विधिः कुसुमानि ( एव ) तव आशुगान् विधाय अपि निर्वृतिं न आप्तवान् / हि सः तान् नियम्य ते पञ्च एवं अदित, तदपि तैः ( एव ) जगत् जसरितं बत ! व्याख्या-हे स्मरहे काम ! विधिः ब्रह्मदेवः, कुसुमानि=पुष्पाणि ( एव ), तव-भवतः, आशुगान् बाणान्, विधायः अपि कृत्वा अपि, निर्वृति=सुखं, कृतकृत्योऽस्मीति परितोषमिति भावः। न आप्तवान्न प्राप्तवान् / हि=यस्मात्कारणात्, सः=अनिर्वृतः विधिः। तान् =पुष्परूपान् आशुगान्, नियम्य-नियमं कृत्वा, इयन्त एव, आशुगा इति शेषः / तेतुभ्यं, पञ्च एवपञ्चसंख्यकान् एव, अदित = दत्तवान् / तदपि = तथाऽपि, तैः पञ्चसंख्यकः एव आशुगैः / जगत् =लोकः, जझरितं =जर्जरीकृतम् / बत- खेदोऽयम् / विश्वनियामको विधिरपि एवं विफलयत्नः, कोऽन्योऽस्ति नियन्तेति भावः। . अनुवाद हे काम ! ब्रह्माजी फूलोंको ही तुम्हारा बाण बनाकर भी कृतकृत्य नहीं हुए। क्योंकि उन्होंने उन फूलोंको भी इतने ही होने चाहिए, ऐसा नियम कर तुम्हें ( अरविन्द आदि ) पांच ही फूलोंको दे दिया, तो भी उतनों ही से जगत् जर्जर बनाया गया। -- टिप्पणी-विधाय=वि +धा+क्त्वा ( ल्यप् ) / निति=निर्+ +क्तिन् +अम् / आप्तवान् -आप्ल+क्तवतु। "इव" आदि वाचक शब्दके न होनेसे यहाँपर प्रतीयमानोत्प्रेक्षा अलङ्कार है / नियम्य=नि+यम् + क्त्वा ( ल्यप् ) / पञ्च="अरविन्दमशोकं च चूतं च नवमल्लिका / नीलोत्पलं च पञ्चते पञ्चबाणस्य सायकाः / " इस श्लोकके अनुसार कमल, अशोक, आम्र. पुष्प, नवमल्लिका और नीलकमल-ये पांच फूल कामदेवके बाण हैं / अदित-दान-लह+त / जसरितंजर + णिच् +क्त // 89 // उपहरन्ति न कस्य सुपर्वणः सुमनसः कति पर सुरखमाः ? / तब तु हीनतया पृथगेकिको धिगियताऽपि न तेजविवारणम् // 10 // अन्वयः-( हे स्मर ! ) पञ्च सुरद्रुमाः कस्य सुपर्वणः कति सुनमसः न उपहरन्ति ? तव तु हीनतया पृथक् एकिकाम् ( उपहरन्ति ), इयता अपि ते अङ्गविदारणं न / धिक् ! ज्याल्या-(हे स्मर!) प पञ्चसंख्यकाः, सुरद्रुमाः-देववृक्षाः, मन्दारादय इति भावः / कस्प, सुपर्वणः-देवस्य, कति=कियत्संख्यकाः,