________________ चतुर्थः सर्गः इयं रतिः, भवन्तं त्वां, न अनुमृता=अनुमरणं न कृतवती, किल=इयं वार्ता, अनुचरणाऽभावादसङ्गतियुक्तेति भावः / ___ अनुवाद-(हे कामदेव ?) तुम रतिदेवीके वा सन्तुष्टिके सहचर हो, ऐसी प्रसिद्धि है, पर मेरे हृदयमें तुम्हारे रहनेपर भी मुझे किस कारणसे रति (प्रीति) नहीं है / अथवा इस समय तुम दोनोंकी सङ्गति नहीं है; इस(रति)ने तुम्हारे मरनेपर साथ नहीं दिया। टिप्पणी-रते:="रतिः कामप्रियायां च रागेऽपि सुरतेऽपि च" इति विश्वः / सहचर:=सह चरतीति, सह+चर+अच् / वसति-वस+लट ( शतृ )+छि / अनुमृता= अनु+मृङ्+क्त (कर्तामें )+टाप् + सु / इस पद्यमें प्रीतिरूप रतिका कामप्रियाके साथ अभेद अध्यवसाय होनेसे अतिशयोक्ति अलङ्कार है // 77 // रतिवियुक्तमनात्मपरश! कि स्वमपि मामिव तापितवानसि / कथमतापभृतस्तव सङ्गमावितरथा हृदयं मम वह्यते ? // 78 // अन्वयः-हे अनात्मपरश! माम् इव रतिवियुक्तं स्वम् अपि त्वं तापितवान् असि किम् ? इतरथा अतापभृतः इव सङ्गमात् मम हृदयं कथं दह्यते ? व्याख्या-हे अनात्मपरज्ञ हे स्वपराऽनभिज्ञ ! सर्वधातुक मारेति भावः / माम् इव भैमीम् इव, रतिवियुक्तं- रतिविरहितं, स्वम् अपि आत्मानम् अपि, तापितवान् असि किम् =दग्धवान् असि किम् ? इतरथा=नो चेत, स्वाऽसन्तापन इति भावः / अतापभृतः-तापरहितस्य, तव भवतः, सङ्गमात् =सम्पाद, मम=म्या:, हृदयं- हत, कथंकेन प्रकारेण, दह्यते सन्ताप्यते, तप्तस्पर्शात्तापो नाऽतप्तस्पर्शादिति भावः। अनुबाद-अपनेको और दूसरेको नहीं जाननेवाले हे कामदेव ! मेरे समान रतिसे रहित अपनेको भी तुमने सन्तप्त किया है क्या ? नहीं तो तापरहित तुम्हारे सम्पर्कसे मेरा हृदय कैसे जल रहा है ? टिप्पणी-अनात्मपरज=आत्मा च परश्च आत्मपरी (द्वन्द्व ), तो जानातीति आत्मपरजः, तत्सम्बुद्धी, आत्मपर++क: (उपपद०)। रतिवियुक्तं रत्या वियुक्तः, तम् (तृ० त० ) / तापितवान् =तप+णि+क्तवतु+सु / इतरथा=इतरेण प्रकारेण, इतर+थाल / अतापभृतः तापं बिभर्तीति तापभृत्, ताप+भृ+क्विप् ( उपपद०)। न तापभृत, तस्य ( न० ) / दह्यतेदह लट् + त ( कर्मकर्ता ) // 78 //