________________ नैषधीयचरितं महाकाव्यम् ____ व्याख्या हे विधुन्तुद-हे राहो ! अयं-विधुः, द्विजवासनया= ब्राह्मणबुद्धघा, गरुडवत् =गरुडस्य इव, तेतव, राहोः, कण्ठं=गलं, दहति=3 तापयति, खलु निश्चयेन, तेन-दाहेन कारणेन, उज्झितः किं = त्यक्तः किम् ? अस्य =विधोः, विप्रता का= ब्राह्मणता का? न काऽपीति भावः / वद= बहि, तथा हि-अस्य-विधोः, प्रकृतिः= स्वभावः, निरागसि-निरपराधायां, मयि, दाहिका=दग्ध्री, न तु ब्राह्मी शक्तिरिति भावः / अनुवाद-हे राहो ! यह ( चन्द्र ) ब्राह्मण की वासनासे गरुडके समान तुम्हारे कण्ठको जलाता है, उस ( दाह )से छोड़ देते हो क्या? इसकी ब्राह्मणता क्या है ? कहो। इसका स्वभाव ही निरपराध (बेकसूर ) मुझमें दाह करनेवाला है। टिप्पणी-द्विजवासनया = द्विजस्य वासना, तया (प० त० ) / यह ब्राह्मण है, ऐसी वासनासे, व्यक्तिके पतित होनेपर भी उसमें जाति रहती ही है, यह तात्पर्य है। गरुडवत् = गरुडस्य इव, “तत्र तस्येव" इस सूत्रसे वति प्रत्यय / पूर्व कालमें गरुडजी भूखसे पिता कश्यपकी आज्ञासे निषादोंको खाने लगे, उनमें निषादके साथ संसर्ग करनेवाला एक ब्राह्मण भी उनके गलेके भीतर पड़कर जलाने लगा, तब गरुडने उसको उगल दिया। महाभारतकी इस कथाके अनुसार यह उक्ति है। विप्रताविप्र+तल + टाप् / निरागसिनिर्गतम् आगो यस्याः सा, तस्याम् ( बहु० ) / दाहिका-दहतीति, दह + ण्वुल +टाप् / चन्द्र स्वभावसे ही दाहक है, ब्राह्मणत्वसे नहीं। निरपराध स्त्री मुझको जलानेवाले इसमें ब्राह्मणता ही नहीं है, यह अभिप्राय है / / 71 // सकलया कलया किल दंष्ट्रया समवधाय यमाय बिनिमितः। विरहिणीगणचर्वणसाधनं विधुरतो द्विजराज इति श्रुतः // 72 // अन्वयः-विधुः सकलया कलया ( एव ) दंष्ट्रया यमाय समवधाय विरहिणीगणचर्वणसाधनं विनिर्मितः किल / अतः "द्विजराजः" इति श्रुतः / व्याख्या-विधुः=चन्द्रः, सकलया सम्पूर्णया, कलया=भागेन ( एव ), दंष्ट्रया= दशनविशेषेण, यमाय =अन्तकाऽर्थ, समवधाय - सम्यक् अवधानं कृत्वा, विरहिणीगणचर्वणसाधनं वियोगिनीसमूहभक्षणकारणं, विनिर्मितःरचितः, ब्रह्मणेति शेषः। किल = निश्चयेन, अतः=अस्मात् कारणात्, दंष्ट्राविशेषवत्वादिति भावः। द्विजराजः द्विजराजसंज्ञकः, इति=इत्थं,