SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ - नवा नैषधीयचरितं महाकाव्यम् / कि किमर्थम्, अधिक्रियते =अनुष्ठीयते। पयोनिधी क्षीरसागरे, जन्म = जननं, न गणितं यदि=नो विचारितं चेत्, हरशिरःस्थितिभूः अपि-शिवमस्तकनिवासभूमिः अपि, विस्मृता-प्रस्मृता? महाकुलोत्पत्तिः सत्सङ्गतिश्चेति द्वयमपि त्वया कथं विस्मृतमिति भावः / अनुवाद-हे सखि ! तुम मेरे वचनसे चन्द्रमाको कहो~आप यह ऐसा ( स्त्रीहत्यारूप कर्म ) क्यों कर रहे हैं ? आप क्षीरसागर में अपने जन्मका भले ही विचार न करें, पर शिवजीके शिरमें अपनी स्थितिको भी भूल गये हैं क्या? टिप्पणी--मगिरा=मम गीः, तया ( ष० त० ) / अभिधेहि =अभि+ धा+लोट् + सिप्। अधिक्रियते = अधि+ कृ+लट् + त ( कर्ममें ) / पयोनिधी - पयसां निधिः, तस्मिन् ( 10 त०)। हरशिरःस्थितिभूः हरस्य शिरः (ष० त०), स्थितेः भूः (ष० त०), हरशिर एव स्थितिभूः (रूपक०)। विस्मृता=वि+ स्मृ+क्त ( कर्ममें )+टाप् // 50 // निपतताऽपि न मन्दरभूभृता त्वमुदधौ शशलाञ्छन ! चूर्णितः / अपि मुनेर्जठराचिषि जीर्णतां बत ! गतोऽसि न पीतपयोनिधे. // 51 // अन्वयः-हे शशलाञ्छन ! त्वम् उदधौ निपतता मन्दरभूभृता अपि न चूर्णितः पीतपयोनिधेः मुनेः जठराचिषि अपि जीर्णतां न गतः असि, बत ! व्याख्या -हे शशलाञ्छन हे शशाङ्क ! हे सकलङ्केत्यर्थः / त्वं = भवान्, उदधौ-समुद्रे, निपतता=निपतनं कुर्वता, मन्थनसमय इति शेषः / मन्दर. भूभृता अपि = मन्दरपर्वत अपि, न चूर्णितः =न चूर्णीकृतः, पीतपयोनिधेः= आचान्तसमुद्रस्य, मुनेः= ऋषेः अगस्त्यस्येति भावः / जठराचिषि अपि= उदराऽनले अपि, जीर्णतांनाशं, न गतः असि =न प्राप्तः असि, बत=खेदः / मद्भाग्यविपर्यय एवेति भावः / . . अनुवाद-हे शशाङ्क ( कलङ्कयुक्त चन्द्र ) ! तुम समुद्रमें गिरते हुए मन्दर पर्वतसे भी चकनाचूर नहीं हुए, समुद्रको पीनेवाले मुनि ( अगस्त्य )के उदरकी आगमें भी जीर्ण नहीं हुए ? हाय ! .. टिप्पणी-शशलाञ्छन-शशो लाञ्छनं यस्य सः, तत्सम्बुद्धी ( बहु० ) / निपतता=नि + पत+लट् ( शतृ )+टा। मन्दरभूभृता=मन्दरश्वाऽसो, भूभृत, तेन (क० धा० ) / पीतपयोनिधेः पयसां निधिः ( प० त० ),
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy