SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः धातु से लङ् + त / इस पद्यमें श्लेष और प्रतीयमानोत्प्रेक्षाका अङ्गाङ्गिभावसे सङ्कर है // 19 // विधुरमानि तया यदि मानुमान, व.थमहो ! स तु तब्धदयं तथा। - अपि वियोगभराऽस्फुट स्फुटीकृत हषत्त्वर जिज्वलदंशुभिः // 20 // अन्वयः- तया विधुः भानुमान् अमानि यदि / तु सः वियोगभराऽस्फुटन. स्फुटीकृतदृषत्त्वं तद्धृदयम् अपि कथं तथा अंशुभिः अजिज्वलत् अहो ! व्याख्या-नया= दमयन्त्या, विधुः- चन्द्रः, भानुमान् = सूर्यः, अमानि यदि यतश्चेत्, विरहिण्यास्तन्न चित्रम् / तु=किन्तु, सः= विधुः, दमयन्त्या सूर्यत्वाऽभिमत इति भावः / वियोगभगऽस्फुटनस्फुटीकृतदृशत्त्वं विरहभारावि. शरणव्यक्तीकृतसूर्यकान्तत्वं, तद्धृदयं = दमयन्तीहृद, तद्रूपं सूर्यकान्तमपीत्यर्थः / कथं = केन प्रकारेण, तथा =तेन प्रकारेण, सूर्यवदित्यर्थः / अंशुभिः= स्वते. जोभिः, अजिज्वलत् =ज्वलितवान्, अहो आश्चर्यम् ! अनुवाद-दमयन्तीने चन्द्रमाको सूर्य मान लिया है, परन्तु उन चन्द्रमाने वियोगके भारसे विदीर्ण न होनेसे स्पष्ट रूपसे सूर्यकान्त मणिरूप दमयन्तीके हृदयको भी कैसे सूर्य के समान अपने तेजोंसे जला दिया है ? आश्चर्य है ! टिप्पणी-भानुमान् -प्रशस्ता भानवः सन्ति यस्य सः, भानु+ मतुप+ सु / "भानुः करो मरीचि: स्त्रीपुंसयोर्दीधितिः स्त्रियाम्" इत्यमरः / अमानि% मन् + लुङ ( कर्ममें ) + त / वियोगभराऽस्फुटनस्फुटीकृतदृषत्त्ववियोगस्य भरः (10 त०), तेन अस्फुटनम् ( तृ० त०), अस्फुटं स्फुटं यथा सम्पयते तथा कृतं स्फुटीकृतं, स्फुट+वि++क्तः। दृशदो भावो दृषत्वम्, दृषद् + त्व / स्फुटीकृतं दृषत्त्वं यस्य तत् (बहु०), वियोगभराऽस्फुटनेन स्फुटकृतदृषत्त्वं (तृ० त०), तत् / तद्धृदयं तस्या हृदयम् (10 त०)। अजिज्वलत् = ज्वल + णिच् + लुङ् + तिप् / चन्द्रमा विरहियोंको उद्दीपक होनेसे भले ही सूर्यके समान ताप करे, परन्तु सूर्यकान्त मणिके समान दमयन्तीके हृदयको तपाना आश्चर्यकी बात है, यह अभिप्राय है // 20 // ... हदयदत्तसरोव्हया तया क्व सदगस्तु वियोगनिमग्नया। ... प्रियधनुः परिरभ्य हवा रतिः किमनुमत॒मशेत चिताऽचिषि ? // 21 // ___“अन्वयः-वियोगनिमग्नया हृदयदत्तसरोरुहया तया सदृक् क्व अस्तु ? . ( यद्वा ) रतिः हृदा प्रियधनुः परिरभ्य अनुमतुं चिताऽचिषि अशेत किम् ?
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy