________________ 104 नैषधीयचरितं महाकाव्यम् त० ), तया भुज्यमानः, तम् (तृ० त०)। लसन्नाभीमध्यबिला= मध्यं च तत् बिलम् (क० धा० ) / नाभी एव मध्यबिलम् ( रूपक० ), लसत नाभीमध्यबिलं यस्याः सा ( बहु० ) / रोमाऽऽलि:=रोम्णाम् आंलिः (10 त०)। आलम्बते=आङ् + लबि+लट् + त / इस पद्यमें मौक्तिक आदिमें गुटिकादि अवयवका शब्द आरोप और अवयवी काममें वेद्धृत्वका अर्थ आरोप होने से एकदेशविति साऽवयव रूपक अलङ्कार तथा शार्दूलविक्रीडित छन्द है // 12 // पुष्पेषुश्चिकुरेषु ते शरचयं स्वं भालमले धनू - रौद्रे चक्षुषि यज्जितस्तनुमनुनाष्ट्रं च यश्चिक्षिपे। निविद्याऽऽश्रयदाश्रमं स वितनुम्त्यां तज्जयायाऽधुना परत्राऽऽलिस्त्वदुरोजशलनिलया तत्पर्णशालायते // 128 // अन्वयः -यः पुष्पेषुः यज्जितः निर्विद्य ते चिकुरेषु स्वं शरचयं, भालमूले धनुः, रोद्रे चक्षुषि अनुभ्राष्ट्रं तनुं चिक्षिपे / स वितनुः ( सन् ) अधुना तज्जयाय त्वाम् आश्रमम् आश्रयत् / ( अत एव ) त्वदुरोजशैल निलया पत्त्रालि: तत्पर्णशालायते / __व्याख्या-(हे भैमि !) यः, पुष्पेषुः कामः, यज्जित: नलपराभूतः, अत एव, निविद्य =निर्वेदमनुभूय, ईर्ष्या जीवननष्फल्यं ज्ञात्वेति भावः / तेतव, चिकुरेषु =केशेषु, स्वं- स्वकीयं, शरचयं =बाणसमूह, त्वद्धृतपुष्पच्छलादिति भावः / भालमूले-त्वल्ललाटभागे, धनु:-कार्मुकं, भ्रूव्याजादिति भावः / रोद्रेरुद्रसम्बन्धिनि, चक्षुषि =नेत्रे, तस्मिन्नेव अनुभ्राष्ट्र =भर्जनपात्रे, तनुं च = स्वशरीरं च, चिक्षिपे=क्षिप्तवान् / पूर्वमेव दग्धतनुव्याजादिति भावः / इत्थं च सः कामः, वितनुः =अनङ्गः सन्, अधुना=इदानीं, तज्जयाय-नलविजयार्थ, त्वां भवतीम् एव, आश्रम-तपोवनम्. आश्रयत्-आश्रितवान्, तपश्चर्यार्थमिति भावः / अन्यथा तं कथं जेष्यतीति तात्पर्यम् / अत एव त्वदुरोजशैलनिलयाभवत्स्तनपर्वतस्थिता, पत्त्रालि:=पत्त्ररचना, पर्णसमूहश्च, तत्पर्णशालायतेकामस्य पर्णशालावत् आचरति / / 128 / / - अनुवाद -( हे राजकुमारी ! ) जिस कामदेवने नलसे पराजित होनेसे विरक्त होकर आपके केशोंमें अपने बाणोंको आपके ललाट-भागमें ( भौंहोंके बहानेसे ) धनुषको और रुद्रके नेत्ररूप भट्टी में अपने शरीरको डाल दिया है। इस प्रकार उस कामदेवने अनङ्ग (शरीररहित ) होकर इस समय नलको जीतने के लिए आश्रमके समान आपका आश्रय लिया है, इसी कारणसे आपके