________________ तृतीयः सर्गः स भूभृवष्टावपि लोकपालास्तमें यदेकाऽधियः प्रसेदे। न हीतरस्माद् घटते यदेत्य स्वयं तदाप्तिप्रतिभूर्ममाऽभूः // 86 // अन्वयः-स भूभृत् अष्टौ अपि लोकपालाः / तदेकाऽग्रधियो मे तैः प्रसेदे / इतरस्मात् स्वयम् एत्य मम तदाप्तिप्रतिभूः अभूः यत्, तत् न घटते हि // 89 // व्याख्या -( हे हंस ! ) सः पूर्वोक्तः, भूभृत्-राजा, नल इत्यर्थः / अष्टौ अपिअष्टसंख्यका अपि, लोकपाला:-इन्द्रादय इत्यर्थः, नल इन्दाद्यष्टलोकपालात्मक इति भावः / अत एव तदेकाऽनधियः=नलकतान्बुद्धेः, मेमम, तः= अष्टाभिर्लोकपालः / प्रसेदे प्रसन्नम् / देवता ध्यायतो जनस्य प्रसीदन्तीति भावः / कुतः इतरस्मात्-इतरथा, लोकपालप्रसादं विना, स्वयम् =आत्मना, एत्य =आगत्य, मम = भैम्याः, तदाप्तिप्रतिभूः नलप्राप्तिलग्नकः, अभूः=भूतवान् असि, यत्, तत्, न घटते = न प्रवर्तते, हि=निश्चयेन / लोकपालाऽनुग्रहा. ऽभावे कुतो ममेदं श्रेय इति भावः / / 89 // ___ अनुवाद -(हे हंस ! ) वे राजा ( नल ) आठ लोकपालस्वरूप हैं / नल में मेरी एकाग्रबुद्धि रहनेसे लोकपाल प्रसन्न हुए हैं। नहीं तो स्वयं आकर मेरे नल की प्राप्ति के लिए जो तुम जामिन हो गये हो वह नहीं होता था / / 89 / / टिप्पणी-भूभृत् =भुवं बिभर्तीति, भू +भृ+क्विप् ( उप० ) / लोकपाला:-लोकं पालयन्तीति लोक+पाल + अच् / उपपद०)। "अष्टाभिर्लोकपालानां मात्राभिनिमितो नृपः / " ( मनु० 7-5 ) इस उक्तिके अनुसार इन्द्र आदि लोकपालोंके आठ अंशोंसे राजा होते हैं, इस कारण नल आठ लोकपालस्वरूप हैं, यह अभिप्राय है / तदेकाग्रधियः=एकाऽग्रा धीर्यस्याः सा (बहु० ), तस्मिन् एकाऽग्रधीः, तस्याः ( स० त०)। प्रसेदे-प्र+सद्+लिट्+त ( भाववाच्य प्रयोग ) / तदाप्तिप्रतिभूः-प्रतिभवतीति प्रतिभूः, प्रति-उपसर्गपूर्वक भू धातुसे "भुवः संज्ञाऽन्तरयोः" इस सूत्रसे क्विप् प्रत्यय / "स्युलंग्नकाः प्रतिमुखः" इत्यमरः / तस्य आप्तिः (10 त०) / तदाप्तो प्रतिभूः ( स० त०)। अभूः=भू+लु+ सिप् / घटते = "घट चेष्टायाम्" इस धातुसे लट् +त / इस पद्य में रूपक अलङ्कार है / / 89 // अकाण्डमेवात्मभुवाजितस्य भत्वाऽपि मूलं मयि वीरणस्य / .. भवान मे कि नलदत्वमेत्य कर्ता हृदश्चन्दनलेपकृत्यम् ? // 6 // अन्वयः-(हे हंस ! ) विः भवान् अकाण्डम् एव आत्मभुवा मयि अजि