SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः कहना ? ऐसा कहनेसे कमुत्य न्यायसे अर्थापत्ति अलङ्कार और अधर्म भी धार्मिक हआ कहनेसे विरोध अलङ्कार है। इस प्रकार दोनों अलङ्कारोंकी निरपेक्षतया स्थिति होनेसे संसृष्टि अलङ्कार है // 7 // अथ श्लोकसप्तकेन महाकविनलप्रतापं वर्णयति - यवस्य यात्रासु बलोद्धतं रजः स्फुरत्प्रतापाऽनलधुममजिम / तदेव गत्वा पतितं सुधाऽम्बुधो दधाति पङ्कोभववतां विधौ // 8 // अन्वयः-अस्य यात्रासु बलोद्धतं स्फुरत्प्रतापाऽनलधूममञ्जिम यत् रजः, तद् एव गत्वा सुधाऽम्बुधो पतितम् ( अतएव ) पङ्कोभवत् (सत् ) विधी अङ्कतां दधाति // 8 // व्याख्या-अस्य = नलस्य, यात्रासु = विजययानेषु, बलोद्धतं = सन्योक्षिप्तं, स्फुरत्प्रतापाऽनलधूममजिम = ज्वलत्तेजोऽग्निधूममञ्जु, यत्, रजः = धूलि:, तद् एव = रज एव, गत्वा - जित्वा, उत्क्षेपवेगादिति भावः / सुधाऽम्बुधौ = क्षीरसमुद्रे, पतितं = निपतितं सत्, अतएव, पङ्कीभवत् = कर्दमीभवत् सत्, विधो-चन्द्रमसि, सुधाऽम्बुधिस्थित इति भावः, अङ्कता = कलङ्कत्वं, दधाति = धारयति // 8 // अनुवादः -नलकी विजययात्राओं में सेनाओंसे उठी हुई और जलते हुए प्रतापरूप अग्निके समान मनोहर जो धूलि है वही जाकर क्षीरसमुद्र में गिर पड़ी और वही कीचड़ होकर चन्द्रमामें कलङ्कके भावको धारण कर रही है // 8 // टिप्पणो-बलोद्धतंबल: उद्धतम् (तृ० त०), स्फुरत्प्रतापाऽनलघूममजिम प्रताप एव अनल: "मयूरव्यंसकादयश्च" इससे रूपकसमास, स्फुर-श्चाऽसौ प्रतापाऽनलः ( क० धा० ), तस्य धूमः (ष० त०) / मजो वो मञ्जिमा 'मञ्जु' शब्दसे "पृथ्वादिभ्य इमनिज्वा' इस सूत्रसे इमनिच् प्रत्यय / “कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जुमञ्जुलम् / " इत्यमरः / स्फुरत्प्रतापानलस्य धूम ( 10 त०), तस्य इव मञ्जिमा यस्य तत्, 'सप्तमी विशेषणे बहुव्रीहो" इस सूत्रमें "सप्तमी" . पदसे ज्ञापित व्यधिकरण बहुव्रीहि / रजः = "पांशु न द्वयो रजः' इत्यमरः / सुधाऽम्बुधौ = अम्बूनि धीयन्ते यस्मिन् सः, अम्बुधिः अबु-उपपदपूर्वक "धा" धातु से "कर्मण्यधिकरण च" इस सूत्रसे कि प्रत्यय / अम्बु +धा+किः / सुधाया अम्बुधिः तस्मिन् ( ष० त० ) पतितं = पत+क्तः ( कर्ताके अर्थ में ) / पङ्कीभवत् अपकं पकं यथा सम्पद्यते तथा भवत्, पङ्क+च्चि+भू+लटू /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy