SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः 51 अपि =शुद्धचैतन्यरूपं वस्त्वपि, जिह्मेतरः=अकुटिलः, कुशलबुद्धिभिरिति भावः / अवाप्यं प्राप्यं, खलु =निश्चयेन, कुशलधीभिरमनोगोचरं ब्रह्माऽपि प्राप्यते, मनोगतं वस्तु प्राप्यत् इति किं वक्तव्यमिति भावः / / 63 // अनुवाद-(हे राजकुमारी ! ) जो आपके चित्तरूप मार्ग में है, उसे क्यों आप दुर्लभरूप कह रही हैं, जहाँ चित्तका भी अन्धकार (प्रतिबन्ध) है, वह ब्रह्म भी कुशल बुद्धिवाले पुरुषसे प्राप्य है / / 63 / / ___ टिप्पणी-अर्थाप्यते =अर्थः क्रियते, 'अर्थ' शब्दसे "तत्करोति तदाचष्टे" इससे णिच् प्रत्यय होकर "अर्थवेदयोरप्यापुरवक्तव्यः" इससे आपुक होकर कर्ममें लट् / चित्तकपद्याम् = एकः पादौ यस्यां सा एकपदी (बहु०) "कुम्भपदीषु च" इससे निपातन, “सरणिः पद्धतिः पद्या वर्तन्येकपदीति च" इत्यमरः / चित्तम् एव एकपदी, तस्याम् ( रूपक० ) / जिह्मेतरैः=जिह्मात् इतरे, तैः (प. त०) / अवाप्यम् =अवाप्तुं योग्यम्, अव+आप+यत् / इस पद्यमें अर्थापत्ति अलङ्कार है // 63 // ईशाऽणिमेश्वर्यविवर्तमध्ये ! लोकेशलोकेशयलोकमध्ये। तिर्यश्चमप्यञ्च मृषाऽनभिज्ञरसज्ञतोपज्ञसमझमझम् // 64 // अन्वयः-हे ईशाऽणिमैश्वर्यविवर्तमध्ये ! लोकेशलोकेशयलोकमध्ये अशं -तिर्यञ्चम् ( माम् ) अपि मृषाऽनभिज्ञरसज्ञतोपज्ञसमजम् अञ्च // 64 // ___ व्याख्या-हे ईशाऽणिमैश्वर्यविवर्तमध्ये ! हे ईश्वराऽणुत्वविभूतिरूपान्तराsवलग्ने ! हे कृशोदरि ! इति भावः। लोकेशलोकेशयलोकमध्ये = ब्रह्मलोकवासिजनमध्ये, अज्ञम् = अनभिज्ञं, मूढमित्यर्थः / तिर्यञ्चम् अपि-पक्षिणमपि च, मामिति शेषः / मृषाऽनभिज्ञरसज्ञतोपज्ञसमज्ञम् =अनृताऽनभिज्ञरसनताऽऽद्यज्ञानयशस्विनम्, अञ्च=विद्धि, मां सत्यवादिनं जानीहीति भावः // 64 // .. अनुवाद-हे ईश्वरके अणिमा ऐश्वर्यके समान सूक्ष्म कमरवाली, ब्रह्माजीके लोकमें रहनेवाले प्राणियों के मध्य में अनभिज्ञ और पक्षी भी मुझको झूठमें अनभिज्ञ जानकारीरूप आदिज्ञान होनेसे यशवाले अर्थात् सत्यवादी जानिए। टिप्पणी-ईशाऽणिमैश्वर्यविवर्तमध्ये = अणोर्भावः अणिमा, अणु+ इमनिच् / ईशस्य अणिमा ( ष० त०), स च तत् ऐश्वर्यम् (क० धा० ); तस्य विवर्तः, तत्त्वतः अन्यथाभावः (10 त० ), ईशाऽणिमंश्वर्यविवर्ती मध्यो बस्याः गण, तत्सम्बुद्धौ ( बहु० ) / ईश्वरकी आठ योगसिद्धियां, जिन्हें ऐश्वर्य
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy