SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः अमिता=श्रम् + णिच् + क्त ( कर्ममें )+टाप् / आगः="यागोऽपराधो मन्तुच" इत्यमरः / परिमाष्टुकामः परिमाष्टु कामो यस्य सः ( बहु.), "तुं काममनसोरपि" इससे मकारका लोप / ईप्सितम् = आप् + सन् +क्त / विदधे=वि+धा +लट् + इट् / अभिधेहि =अभि +धा+लोट्+ सिप् // 52 // इतीरयित्वा विरराम पस्त्री स राजपुत्रीहवयं बुभुत्सुः / हदे गभीरे हवि चाऽवगाढे शंसन्ति कार्याऽवतरं हि सन्तः // 53 // अन्वयः-स पत्त्री इति ईरयित्वा राजपुत्रीहृदयं बुभुत्सुः विरराम / हि सन्तः गभीरे हृदि ह्रदे च अवगाढे ( सति ) कार्याऽवतरं शंसन्ति // 53 // व्याख्या-स: पूर्वोक्तः, पत्त्री-पक्षी, हंसः, इति= पूर्वोक्तं वाक्यम्, ईरयित्वा = उक्त्वा, राजपुत्रीहृदयं =दमयन्तीचितं, बुभुत्सुः=जिज्ञासुः, भैमी नले साऽनुरागाऽस्ति नो वेति जिज्ञासुः सन्निति भावः / विरराम-तूष्णीं बभूव / उक्तमर्थमर्थान्तरन्यासेन द्रढयति-ह्रद इति / हि यस्मात्कारणात्, सन्तः= सज्जनाः, कार्यज्ञा इति भावः / गभीरे अगाधे, हृदि चित्ते, ह्रदे च= जलाशये च, अवगाढे =प्रविश्य दृष्टे सति, कार्याऽवतरं-कार्यस्य-स्नानादेः, रहस्योक्तश्च = अवतरं, तीर्थं प्रस्तावं च, शंसन्ति कथयन्ति, अवगाहनाऽभावे सति अनर्थः स्यादिति भावः // 53 // ____ अनुवाद-वह पक्षी ( हंस ) ऐसा कहकर राजपुत्री ( दमयन्ती ) के अभिप्राय को जाननेकी इच्छा करता हुआ चुप हो गया, क्योंकि विद्वान् लोग जैसे गम्भीर जलाशय में प्रवेश कर देखने पर उतरने का प्रस्ताव करते हैं वैसे ही गम्भीर हृदयको टटोलनेपर ही रहस्य कहते हैं // 53 // टिप्पणी-ईरयित्वा - ईर+णिच् + क्त्वा / राजपुत्रीहृदयं = राज्ञः पुत्री (10 त० ), तस्या हृदयं, तत् (10 त०)। "बुभुत्सुः" इस उ प्रत्ययाऽन्तपदके योगमें "न लोकाऽव्ययनिष्ठाखलर्थतनाम्" इससे षष्ठी विभक्तिका निषेध,बुभुत्सुः= बुध् + सन् + उः / विरराम="व्यापरिभ्यो रमः" इससे परस्मैपद / वि+ रम् +लिट् +तिप् / अवगाढे =अव+गाह+क्त+ङि / कार्याऽवतरं कार्यस्य अवतरः, तम् (10 त०)। शंसन्ति-शंस+ लट+शि। इस पद्य में अर्थान्तरन्यास अलकार है॥ 53 // किश्चितिरश्नीनविलोलमौलिविचिन्त्य वाच्यं मनसा मुहूर्तम् / पतत्रिनं सा पृषिवीनपुत्री जगाद बपत्रेण गोहतेनुः // 54 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy