________________ तृतीयः सर्गः व्याल्या-अस्य =नलस्य, आस्ये=मुखे, दन्तमयीभिः-दशनरूपाभिः, द्वात्रिंशता=द्वात्रिंशत्सङ्ख्याभिः, रेखाभिः लेखाभिः, गणनात् =सयानाद, चतुर्दश चतुर्दशसङ्ख्यकाः, अष्टादश-अष्टादशसयकाः, विद्याः-वेदादिविद्याः सन्ति =वर्तन्ते, इति= इत्थं, शशंस इव = कथयति स्म इव // 35 // अनुवाद-नलके मुख में दन्तस्वरूप बत्तीस रेखाओंसे गिनती करनेसे चौदह और अठारह विद्याएँ दो प्रकारोंसे इनमें हैं, ऐसा ब्राह्मजी मानों सूचना करते हैं // 35 // टिप्पणी-दन्तमयीभिः दन्त + मयट् ( स्वरूप अर्थ में ) + ङीप् +भिस् / द्वात्रिंशताद्वयधिका त्रिंशत् द्वात्रिंशत्, तया ( मध्यमपद०)। "द्वयष्टनः सङ्ख्यायामबहुव्रीह्यशीत्योः" इससे आत्व / “रेखाभिः" इसका विशेषण होने पर भी "विंशत्याद्याः सर्दकत्वे सर्वाः सङ्ख्येयसङ्ख्ययोः।" इस नियमके अनुसार एकवचन / चतुर्दश =चतस्रश्च दश च ( द्वन्द्व ), अष्टादश=अष्टौ च दश च ( द्वन्द्वः ); पूर्व सूत्रसे आत्व / - "पुराणन्यायमीमांसाधर्मशास्राऽङ्गमिश्रिताः / - वेदा स्थानानि विद्यानां धर्मस्य च चतुर्दश" // 1-1-3 / / याज्ञावल्क्यस्मृतिके इस वचनके अनुसार पुराण (ब्राह्म आदि) न्याय, मीमांसा, धर्मशास्त्र (मानव आदि ), बेदाङ्ग 6, (जैसे-शिक्षा, कल्प, व्याकरण, निरुक्त, छन्द ज्योतिष ) तथा ऋक्, यजु, साम और अथर्ववेद४ वेद कुल चौदह विद्याएं हुई। इनमें "आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः / अर्थशास्त्र चतुर्थ तु विद्या ह्यष्टादशैव तु // " विष्णुपुराणकी इस उक्तिके अनुसार आयुर्वेद, धनुर्वेद गान्धर्ववेद और अर्थशास्त्र इन चार उपवेदोंका सङ्कलन करनेसे अठारह विद्याएँ हो गई / मतभेद दिखाया गया है। द्वेधाद्वाभ्यां प्रकाराभ्याम्, द्वि शब्दसे "एधाच्च" इससे एधाच प्रत्यय / इस पद्यमें उत्प्रेक्षा अलङ्कार है।॥ 35 // थियो नरन्द्रस्य निरीक्ष्य तस्य स्माराऽमरेन्द्रावपि न स्मरामः / वासने सम्यक समयोश्च तस्मिन् सुखो न बध्मः खलु शेषबुद्धौ // 36 // . अन्वयः--तस्य नरेन्द्रस्य श्रियो निरीक्ष्य स्मरामरेन्द्रौ अपि न स्मरामः / तस्मिन् क्षमयोः सम्यक् वासेन शेषबुद्धो न दध्मः खलु // 36 //