SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 24 वषीयचरितं महाकाव्यम् आकर्षतः, तद्गुणोधान्न लगुणसमूहान्, शृण्वति =आकर्णयति सति, साप्रसिद्धा, अर्धशम्भु शम्भोरर्धाऽङ्गभूता, अपर्णा=पार्वती, कदा-कस्मिकाले, कण्डूयनकतवेन=कण्डूनिवारणच्छलेन, अङ्गुलिरुद्धकर्णा=करशाखापिहितश्रवणा, न अभूत =न अभवत्, अभूदेवेत्यर्थः / अन्यथा चित्तचलनादिति भावः // 29 // ___ अनुवाद-बलपूर्वक चित्तको आकृष्ट करनेवाले नलके गुणोंको महादेवजीके सुनने पर शम्भुकी अर्धाङ्गिनी पार्वतीने कब खुजलीके बहाने उंगलीसे कानको बन्द नहीं किया ? // 29 // टिप्पणी-हरतः हरन्तीति हरन्तः, तान्, हुन् + लट् + (शत) + शस् / तद्गुणोघान्-गुणानाम् ओघाः (ष० त०)। तस्य गुणोघाः, तान् (ष० त० ) अर्धशम्भुः-अधं ( शरीराऽर्धम् ) शम्भोः ( एकदेशि०), अपर्णा अविद्यमानं पणं यस्याः सा ( नम्बहु०)। ऋषि मुनियोंने तपस्यामें वृक्षका पर्ण ( पत्ता) खाया था, पार्वतीने उसे भी छोड़कर अनशन कर तपस्या की थी, अतएव उनका नाम 'अपर्णा' पड़ गया। इस बातको कविकुलगुरु कालिदासने कुमारसम्भवमें कैसे व्यक्त किया है "स्वयंविशीर्णमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः / तदप्यपाकीर्णमतः प्रियंवदां नदन्त्यपणेति च तां पुराविदः" // 5-28 // कण्डूयनकैतवेन=कण्डयनस्य कैतवं, तेन (10 त०) अङ्गुलिरुद्धकर्णा रुद्धौ कणों यया सा ( बहु० ), अङ्गुलिभ्यां रुद्धकर्णा ( तृ० त० ) / इस पद्यमें व्याजोक्ति अलङ्कार है // 29 // . अलं सजन्धर्मविधौ विधाता रुणति मौनस्य मिषेण वाणीम् / तत्कण्ठमालिङ्गय रमस्य तृप्तां न वेद तां वेदजः स वक्राम् // 30 // अन्वयः-विधाता धर्मविधी अलं सजन् वाणी मौनस्य मिषेण रुणद्धि / (किन्तु ) वेदजडः स ताम् तत्कण्ठम् आलिङ्गप रसस्य तृप्ता वक्रां न वेद // 30 // __व्याख्या-विधाता-ब्रह्मा, धर्मविधी-धर्माचरणे, अलम् =अत्यन्तं, सजन् =आसक्तो भवन्, वाणी=स्वपत्नीं सरस्वती, वर्णात्मिकां वाचं प, मौनस्य%वाग्यमनव्रतस्य, मिषेण= केतन, रुणद्धि-निवारयति, नलकथाप्रसङ्गादिति शेषः, तस्या उभय्या अपि नलाऽऽसक्तिभयादिति भावः / ( किन्तु ) वेदजर: श्रुतिजडः, वेदपाठमात्रनिरतत्वाद्विचारहीन इति भावः / सः विधाता, तां-वाणी, स्वपत्नी वाचं चेत्युभयीमपि, तत्कण्ठं नलगलम्, बालिङ्गप-.
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy