SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् समास और उत्तरपदमें एकवचनमें "स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा वक्तव्यः" इस वार्तिकसे आम आदेश हुआ है / अर्पितहस्ततालम् = हस्ताभ्यां ताल: ( तृ० त०), अर्पितो हस्ततालो यस्मिन् ( कर्मणि ) (बहु०), तद् यथा तथा ( क्रि० वि० ) / अहस्यत-हस+लङ् ( भावमें )+त // 6 // "उच्चाटनीयः करतालिकानां- दानादिदानीं भवतीभिरेषः / याऽन्वेति मां दृह्यति मह्यमेव साऽत्रे"त्युपालम्भि तयाऽऽलिवर्गः // 7 // अन्वयः-"(हे सख्यः !) भवतीभिः एषः करतालिकानां दानात् उच्चाटनीयः ? अत्र या माम् अन्वेति सा मह्यम् एव द्रुह्यति" इति तया आलिवर्गः उपालम्भि / / 7 // ___ व्याख्या-(हे सख्यः ! ) भवतीभिः=युष्मामिः, एषः हंसः, करता. लिकानां-हस्ततालानां, दानात् वितरणात्, वादनादिति भावः / उच्चाटनीयः =निष्कासनीयः किम्, इति प्रश्नकाकुः, न उच्चाटनीय इत्यर्थः / अत्र-आसु, भवतीषु मध्य इति भावः / या - काचित्, मां=भैमीम्, अन्वेति=अनुसरति, अनुसरिष्यतीति भावः / सा=सखी, मह्यम् एव =सख्य एव, द्रुह्यति = जिघांसति, ममैव द्रोहं करिष्यतीति भावः / इति = इत्थं, तया=दमयन्त्या, आलिवर्गः सखीसङ्घः, उपालम्भि=उपालब्धः, उपालम्भेन निवारित इति भावः // 7 // ___ अनुवाद-"( हे सखियो ! ) तुम लोग ताली पीटकर इस हंसको उड़ा दोगी क्या ? तुम लोगोंमें जो कोई मेरा पीछा करेगी, वह मेरा ही द्रोह करेगी" ऐसा कहकर दमयन्तीने सखियोंको उलाहना दिया / / 7 // टिप्पणी-करतालिकानां करयोस्तालिकाः, तासाम् (10 त० ) / उच्चाटनीयः=उद् + चट् + णिच् + अनीयर्+सु / यहाँपर "भिन्नकण्ठध्वनि/रैः काकुरित्यभिधीयते / " इस लक्षणके अनुसार प्रश्नाऽर्थक काकु है, अन्वेति =अनु + इण् + लट् + तिप् / द्रुह्यति =द्रुह, + लट् +तिप् / दोनों क्रियापदोंमें “वर्तमानसामीप्ये वर्तमानवद्वा" इस सूत्रसे भविष्यत्कालमें लट् / मह्यम् = "द्रुह्यति" Qह धातुके योगमें "क्रुधदुहेासूयार्थानां यं प्रति कोपः" इससे सम्प्रदानसंज्ञा होकर चतुर्थी / "मह्यम्" यहाँपर अन्वादेशके होनेपर भी "एव" शब्दका योग होनेसे "न च वाहाहैवयुक्ते" इससे “मे” आदेश नहीं हुआ है। आलिवर्गः- आलीनां वर्गः (10 त०)। उपालम्भि = उप+आ+ लभ+लुङ ( कर्ममें ) // 7 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy