SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ नेषधीयचरित महाकाव्यम् अनुवाद:-जिन ( नल ) का उपाध्याम, स्वाद वा शृङ्गार नादि रसोंसे अमृतको भी तिरस्कार करनेवाला है, ऐसे महाराज नल दीप्यमान प्रतापपक्तिको सुवर्णदण्ड और कीर्तिमण्डलको एक सफेद छत्र बनानेवाले अतएव शौर्य और दाक्षिण्य आदि गुणोंमें आश्चर्यरूप थे। टिप्पणी-रसः = "रसो गन्धो रसः स्वादः" इति विश्वः / सुधाऽवधीरणी =सुधाम् अवधीरयतीति तच्छीला, सुधा+अव+धीर + णिनिः; स्त्रीत्व. विवक्षामें " ऋन्नेभ्यो ङीप्" इस सूत्रसे ङीप् ( उपपदसमास ) / भूजानिः भूः, जाया यस्य सः ( बहु.), "जायाया निङ्" इस सूत्रसे जाया शब्दका नि आदेश / सुवर्णदण्डक० इत्यादिः = सुवर्णस्य दण्ड: (10 त०), सितं च तत् आतपत्रम् ( क० धा० ) / एकं च तत् सितातपत्रं ( क० धा० ), सुवर्णदण्डश्च एकसितातपत्रं च सुवर्णदण्डकसितातपत्रं, "चाऽर्थे द्वन्द्वः" इस सूत्रसे इतरेतरयोगद्वन्द्व / सुवर्णदण्डकसितातपत्रे कृते सुवर्णदण्डैक सिताऽऽतपत्रिते, "सुवर्णदण्डकसितातपत्र" शब्दसे "तत्करोति तदाचष्टे" इससे णिच् होकर कर्ममें क्त प्रत्यय / प्रतापानाम् आवलिः (ष० त० ) / ज्वलन्ती चाऽसौ प्रतापावलिः (क० धा० ) / कीर्ते: मण्डलम् (प० त० ) / ज्वलत्प्रतापावलिश्च कीर्तिमण्डलं च ( द्वन्द्वः ) / सुवर्णदण्डकसितातपत्रिते ज्वलत्प्रतापावलिकीतिमण्डले यस्य सः ( बहु० ) / गुणाऽद्भुतः = गुणः अद्भुतः ( त० त० ) / अभूत् = भू + लुङ् + तिप्, "गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु" इस सूत्रसे सिचका लुक् हुआ है / यहाँ पर व्यतिरेक, दीप्यमान प्रतापावलिमें सुवर्ण दण्डका और कीर्तिमण्डलमें एकसितातपत्रका आरोप करनेसे दो रूपक और यथासंख्य इस प्रकार इन तीन बलंकारोंका संसृष्टि अलंकार हुआ है। यथासंख्यका लक्षण है-“यथासंख्यमन् द्देश उद्दिष्टानां क्रमेण यत् / " सा० द० 11-79 // 2 // पवित्रमत्रातनुते जगधुगे स्मृता रसक्षालनयेव यत्कथा। कथं न सा मदगिरमाविलामपि स्वसेविनीमेव पवित्रयिष्यति ? || 3 // अन्वयः-अत्र युगे यत्कथा स्मृता (सती) रसक्षालनया इव जगत् पवित्रम् आतनुते / सा आविलाम् अपि स्वसेविनीम् एव मगिरं कथं न पवित्रयिष्यति ? // 3 // व्याख्या- कविः स्वविनयं प्रदर्शयति-पवित्रमिति / अत्र = अस्मिन्, युगे कलियुग इत्यर्थः / यत्कथा = यस्य ( नलस्य ) कथा ( उपाख्यानम् ), स्मृता= चिन्तिता ( सती), रसक्षालनया इव = जलधावनेन इव, जगत् =लोकं,
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy