SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गा व्याख्या-असौ हंसः, रयात्-वेगात् हेतोः, लोकविलोकनां जननयनगोचरं, गतया=प्राप्तया, तनुदीधितिधारया-शरीरकिरणरेखया, कषपाषाणनिभे=निकषोपलसदृशे, नभस्तले=आकाशे, छदहेम=निजपक्षसुवर्ण, कषन् इव=घर्षन् इव, अलसत् =अशोभत / / 69 // ___ अनुवाद-वह ( हंस ) वेगसे लोगोंके दर्शन-पथको प्राप्त शरीरके किरणकी रेखासे कसोटीके सदृश आकाशमें अपने पंखके सुवर्णको घिसते हुएके समान शोभित हुआ // 69 // टिप्पणी-रयात् = हेतुमें पञ्चमी / लोकविलोकनां=लोकानां विलोकना, ताम् ( 10 त०), "लोकस्तु भुवने जने" इत्यमरः / तनुदीधितिधारया-तनोः दीधितिः (10 त०), तस्या धारा, तया (ष० त०)। हंसके सुनहले शरीरकी किरणकी रेखासे यह अभिप्राय है / इस पदकी मल्लिनाथने दूसरी व्याख्या भी की है-तनुश्चाऽतो दीधितिधारा, तया (क० धा०) अर्थात् हंसकी सूक्ष्म किरणकी रेखासे यह तात्पर्य है / "स्तोकाऽल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु" इत्यमरः / कषपाषाणनिभे=कषश्चाऽसौ पाषाणः (क० धा० ), तेन सदृशं कषपाषाणनिभं, तस्मिन् (तृ० त० ) / "निभसङ्काशनीकाशप्रतीकाशोपमादयः" इत्यमरः / छदहेम=छदयोः हेम, तत् (10 त०)। कषन् =कषतीति, कष+लट् ( शतृ )+सु / अलसत् - "लस दीप्तौ" धातुसे लङ तिप् / इस पद्यमें 'कषपाषाणनिभे' यहाँपर उपमा और 'कषन् इव' यहाँपर उत्प्रेक्षा, इस प्रकार दो अलङ्कारोंका अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है // 69 // बिनविरयः स्थितः खगटिति श्येननिपातलिमिः / स निरखि हकयोपरि स्यबसारिपतस्विपतिः // 7 // अन्वयः-स्यदसाङ्कारिपतत्रिपद्धतिः स श्येननिपातशतिभिः विनमद्भिः अधःस्थितैः खगः झटिति एकया दृशा उपरि निरक्षि // 70 // व्याख्या-स्यदसाङ्कारिपतत्रिपद्धतिः स्यदेन ( वेगेन ) साङ्कारिणी ( 'साम्' इति शब्दं कुर्वाणा ) पतत्रिपतिः ( पक्षिसरणिः ) यस्य सः, तादशः सः हंसः, श्येननिपातशकुभिः- पत्तिनिपतनशनशीलः, अत एव विनमद्भिः नम्रीभूतः, अधःस्थितः अधोभागे विद्यमानः, खगः पक्षिभिः, झटिति शीघ्रम्, एकया एकसंख्यया, दृशा=दृष्टया, उपरिवं, निरैक्षि=निरीक्षितः 70 // 50 वि०
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy