SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ . षषीयचरितं महाकाव्यम् नेत्राऽऽगन्तुकभूतं, पथिकप्रार्थितसिद्धिशंसिनं पान्थेष्टार्थसाफल्यसूचकं, जलसम्भृतं सलिलपूर्ण, कलसं-कुम्भं, पुरः अग्रे, कलयाम्बभूव ददर्श, यात्रासमये आकस्मिकरूपेण नेत्रगोचरः पूर्णघटः शकुनसूचको भवतीति भावः // 65 // ___ अनुवाद-उस राजहंसने पहले मार्गमें पथिकोंके अभीष्टकी सफलताके सूचक जलपूर्ण कलशको देख लिया // 65 // टिप्पणी-लोचनाऽतिथि =लोचनयोः अतिथिः, तम् (ष० त०) / पथिकप्रार्थितसिद्धिशंसिनं पन्थानं गच्छन्तीति पथिकाः 'पथिन्' शब्दसे "पथः कन्" इस सूत्रसे कन् प्रत्यय और "षः प्रत्ययस्य" इस सूत्रसे 'ष' की इत्सञ्ज्ञा / "अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि" इत्यमरः / पथिकानां प्रार्थितं ( 10 त०), तस्य सिद्धिः (10 त०), पथिकप्राथितसिद्धि शंसतीति पथिकप्रार्थितसिद्धिशंसी, तम्, पथिकप्रार्थितसिद्धि+शंस+णिनि ( उपपद०)+ अम् / जलसम्भृतं =जलेन सम्भृतः जलसम्भृतः, तम् (तृ० त०) कलयाम्बभूव ="कल सङ्ख्याने" धातुसे णिच् होकर लिट+तिप् ( णल् ) / इस पद्यमें पूर्वार्द्ध और उत्तरार्द्ध में वृत्त्यनुप्रास 'लसं' 'लसम्' इस अंशमें छेकानुप्रास, इस प्रकार उनका एकाश्रयाऽनुप्रवेशरूप सङ्कर अलङ्कार है / / 65 // अवलम्य विक्षयाऽम्बरे क्षणमाश्चर्यरसाऽलसं गतम् / अन्वयः-स दिदृक्षया अम्बरे क्षणम् आश्चर्यरसाऽलसं गतम् अवलम्ब्य अवनीभुजो विलासवने रसालसङ्गतं फलम् ऐक्षिष्ट // 66 // - व्याख्या- सः हंसः, दिदृक्षया दर्शनेच्छया, स्वगन्तव्यमार्गस्येति शेषः / अम्बरे=आकाशे, क्षणं कञ्चित्कालं यावत्, आश्चर्यरसालसं= विस्मयरसेन मन्दं, गतं =गतिम्, अवलम्ब्यआश्रित्य, अवनीभुजः - राज्ञः, नलस्येत्यर्थः / विलासवने=क्रीडोपवने, रसालसङ्गतं चूतवृक्षसम्बद्धं, फलम् = आम्रफलम्, ऐक्षिष्ट-दृष्टवान्, प्रस्थाने आम्रफलदर्शनमपि शुभशकुनरूपमिति भावः // 66 // - अनुवाद-उस हंसने मार्गदर्शनकी इच्छासे आकाशमें कुछ समयतक आश्चर्यरससे मन्द गतिका अवलम्बन कर राजाके क्रीडावनमें आमके पेड़में विद्यमान आम्रफलको देखा / / 66 / / टिप्पणी-दिदृक्षया- द्रष्टुमिच्छा दिदृक्षा, तया, दृश् + सन् +अ+ टाप+टा / क्षणं="कालाऽऽवनोरत्यन्तसंयोगे" इस सूत्रसे द्वितीया। आश्चर्यरसाऽलसम् =आश्चर्यस्य रसः (100), तेन अलसम् (तृ० त०), तत् /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy