SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 48 नैषधीयचरित महाकाव्यम् / पक्षान्तरे- ब्राह्मणप्रभोः चन्द्रादिति भावः / अभ्युदितम् =आभिर्भूतं, विशदं= प्रसन्नम् उज्ज्वलं च, तत्पू र्वोक्तम्, इदम् = अनुभूयमानं, वचोऽमृतं =वाक्यर पीयूषं, परिपीय=सादरमाकर्ण्य, पीत्वा च, अतितप्ततया=अतिसौहित्येन, तदुद्गारम् इव तदुद्वमनम् इव, सितं= शुक्लं, स्मितं मन्दहास्यं, विनिर्ममे =विनिर्मितवान्, पीतस्य शुक्लवचोमृतस्य उद्गारसदृशं स्मितमपि शुक्लं भवतीति भावः // 49 // अनुवाद-नलने पक्षिराज हंससे उत्पन्न प्रसादयुक्त अथवा सफेद, वचनरूप अमृतका पानकर अत्यन्त तृप्त होनेसे उसके डकारके सदृश श्वेत ( निर्मल ) मन्दहास्यका निर्माण किया // 49 // ___ टिप्पणी-द्विजाऽधिपात्-द्विजानाम् अधिपः, तस्मात् (10 त०), "दन्तविप्राण्डजा द्विजाः" इस अमरवचनके अनुसार यहाँपर द्विजपदका अर्थ अण्डज ( पक्षी ) और विप्र (ब्राह्मण) दोनों ही होते हैं। अतः द्विजाऽधिपः= पक्षी ( हंस ) अथवा चन्द्रमा / "द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः / " इत्यमरः / अभ्युदितम् =अभि + उद् + इण्+क्त+ सु / वचोऽमृतं वच एव अमतं, तत् ( रूपक० ) / परिपीय परि+पी+क्त्वा ( ल्यप् ) / अतितृप्ततया=अत्यन्तं तृप्तः ( गति० ), अतितृप्तस्य भावः अतितृप्तता, तया। अतितृप् + तल +टा+टा। तदुद्गारम् तदुद्गारणम् उद्गारः, उद्-उपसर्गपूर्वक 'गृ निगरणे" धातुसे "उन्न्योHः" इस सूत्रसे घन प्रत्यय / तस्य उद्गारः तम् (ष० त०) / विनिर्ममे-वि-निर-उपसर्गपूर्वज माइधातुसे कर्नामें लिट+ त / श्वेत ( निर्मल) वचनरूप अमृतका उद्गारस्वरूप मन्दहास्य भी श्वेत ही होता है, यह तात्पर्य है। इस पद्यमें वचनमें अमृतत्वका आरोप हंसमें चन्द्रत्व के आरोपके प्रति कारण है और 'द्विजाऽधिप' पद श्लिष्ट है, श्लिष्टपरम्परितरूपक अलङ्कार और उत्प्रेक्षा भी है। अतः दो अलङ्कारोंका अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है // 49 // . परिमृज्य भुजा प्रजन्मना पतगं कोकनदेन नषधः। मृदु तस्य मुदेऽगिरद् गिरः प्रियवदामृतकूपकण्ठजाः // 50 // अन्वयः-नैषधः भुजाऽग्रजन्मना कोकनदेन पतगं परिमृज्य तस्य मुदे प्रिय. वादामृतकूपकण्ठजाः गिरः मृदु अगिरत् // 50 // व्याल्या-नैषधः=नलः, भुजाऽग्रजन्मना=बाह्वनोत्पन्नेन, कोकनदेन रक्तोत्पलेन, रक्तोत्पलसदृशेन पाणिना इति भावः / पतगं-पक्षिणं, हंस
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy