SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः विद् + लट्+मिप् / अर्तयः="अतिः पीडाधनुष्कोटयोः" इत्यमरः / प्रत्युप छेकाऽनुपास है / / 13 // अचिरादुपकराचरेदथवात्मौपयिकीमुपक्रियाम् / पृथुरिस्यमयाऽणुरस्तु सा न विशेषे विदुषामिह प्रहः // 14 // अन्वयः-अथवा उपकर्तुः अचिरात् औपयिकीम् उपक्रियाम् आचरेत्, इत्यं व्याख्या-स्वशक्त्यनुसारेण उपकारस्य प्रत्युपकारः शीघ्र कर्तव्य इति प्रतिपादयति-अचिरादिति / अथ वा=पक्षान्तरे, उपकर्तुः=उपकारकस्य, अचिरात् =अविलम्बात्, औपयिकी=स्वोपायसाध्याम्, उपक्रियाम् उपकारम् आचरेत् =कुर्यात् जीवनस्य अनित्यत्वाच्छीघ्र प्रत्युपकारं विदधीतेति भावः / इत्यम् = एवं सति, सा=उपक्रिया, पृथुः=अधिका, अथ =अथ वा, अणुः= विषये, ग्रहो न=आग्रहो न / गुणग्राहिणो विवेकिन:: कृतज्ञतामेवाऽस्य पश्यन्ति नयून्यादिजनितं दोषं नाऽन्विष्यन्तीति भावः // 14 // . ___ अनुवाद-अथवा उपकार करनेवालेका शीघ्र ही अपने उपायसे साध्य उपकार करे, इस प्रकार वह उपकार अधिक वा अल्प हो, विद्वानोंको इस विषयमें आग्रह नहीं है // 14 // टिप्पणी-उपकर्तुः उपकरोतीति उपकर्ता, तस्य, उप++तृच्+ डस् / औपयिकीम् =उपाय एव औपयिकः, उपाय शब्दसे "विनयादिभ्यष्ठक्" इस सूत्रसे "उपायो ह्रस्वत्वं च" इस वार्तिकके सहकारसे स्वार्थमें ठक्, 'ठ' के स्थानमें "ठस्येकः" इससे इक, ह्रस्वत्व "किति च" इस सूत्रसे आदिवृद्धि औपयिकात् आगता औपयिकी, ताम्, "तत आगतः" इससे अण् / “टिड्ढा: ण" से डीप् / “युक्तमोपयिकं लभ्यं भजमानाऽभिनीतवत् / न्याय्यञ्च त्रिषु षट्" इत्यमरः / उपक्रियाम् = उप + + श+टाप्+अम् / आचरेत् = आङ् + चर+विधिलिङ्+तिप् / विदुषां विदन्तीति विद्वांसः, तेषाम्, विद् + लट् + शतृ ( वसु )+आम् // 14 // भविता न विचारचार चेत्तदपि श्रव्यमिदं मदीरितम् / खगवागियमित्यतोऽपि किं न मुदं दास्यति कीरगीरिव // 15 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy