SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 10 मेषषीयचरितं महाकाव्यम् की प्रसिद्धि है / निजनीडद्रुमपीडिनः नीडानां द्रुमाः (ष० त०), निजाश्च ते नीडद्रुमाः ( क० धा० ), तान् पीडयन्तीति तच्छीलाः, तान्, निजनीडद्र म+ पीड+णिनि+( उपपद० ) शस् / पक्षी अपने घोंसलेवाले पेड़ोंको विष्ठात्याग और फलादिभक्षणसे पीडित करते हैं / अनवद्यतृणादिनः=न उद्यन्त इति अवधानि, नन्-उपपदपूर्वक वद धातुसे "अवधपण्यवर्या गहपणितव्याऽनिरोधेषु" इस सूत्रसे गर्ष अर्थ में यत्प्रत्ययान्त निपातन / न अवद्यानि अनवद्यानि (नन्०)। अनवद्यतृण+अर्द + णिनि ( उपपद० )+ शस् / निरपराध तृणोंको मृग खा जाते हैं / तृणोंमें भी प्राण हैं / “अन्तःसज्ञा भवन्त्येते सुखदुःखसमन्विताः / . (1-49) मनुने ऐसा कहा है / घ्नतां= घ्नन्तीति घ्नन्तः, तेषाम्, हन् + लट् (शतृ )+आम् / भूभृतां भुवं बिभ्रतीति, भूभृतः, तेषाम्, भू++ क्विप् (उपपद० )+ आम्। अघाय=तादर्थ्यमें चतुर्थी / अपराधी मत्स्योंको, पक्षियोंको और मृगोंको मारनेवाले राजाके लिए मृगया दण्डरूप होनेसे पाप उत्पन्न करनेवाली नहीं होती-यह तात्पर्य है। इस पद्यमें अप्रस्तुत सामान्य भूभृत्के कथनसे प्रस्तुत विशेष भूभृत् नलकी प्रतीति होनेसे अप्रस्तुतप्रशंसा और पापके अभावके प्रति पहलेके तीन पादोंके पदार्थोकी हेतुतासे पदार्थहेतुक काव्यलिङ्ग अलङ्कार है, इस प्रकार दोनोंका अङ्गाङ्गिभाव होनेसे सकर है // 10 // यदवाविषमप्रियं तव प्रियमाधाय नुनुत्सुरस्मि तत् / कृतमातपसज्वरं सरोरभिवृष्याऽमृतमंशमानिव // 11 // अन्वयः-(हे राजन् ! ) तव यत् अप्रियम् अवादिकं, प्रियम् माधाय तत् तरोः कृतम् आतपसज्वरम् अमृतम् अभिवृष्य अंशुमान् इव नुनुत्सुः अस्मि // 11 // व्याल्या-हंसः पुनः स्वागमनकारणं प्रतिपादयति-यदिति / (हे राजन् !) तव-भवतः, यत्, अप्रियम् - अप्रीतिजनक वाक्यं, "धिगस्तु तृष्णातरलम्" इत्यादिरूपमिति भावः / अवादिषम् =अवोचम्, प्रियंप्रीतिजनकं वाक्यम्, आधाय=निधाय, कथयित्वेति भावः / तत् = अप्रियं, तरोः=वृक्षस्य, कृतंस्वयं विहितम्, आतपसज्वरं द्योतकृतं सन्तापम्, अमृतंजलम्, अभिवृष्यवर्णित्वा, अंशुमान् इव-सूर्य इव, नुनुत्सुः=निवारयितुम् इच्छः, अस्मि= भवामि // 11 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy