SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः अन्वयः-अयं तडागनीडजैः लघु एत्य पर्यवियत / अथ अस्य करग्रहजाद वैकृतात् शतिः विकस्वरस्वरैः उदडीयत // 5 // व्याख्या-अयं = हंसः, तडागनीडजः= पद्माकरकुलायोत्पन्नः पक्षिभिः, लघु शीघ्रम्, एत्य = आगत्य, पर्यवियत = परिवृतः। अथ =परिवेष्टनाऽ. नन्तरम्, अस्य =हंसस्य, करग्रहजात् -हस्तपीडनजनितात, वैकृतात= विकारात्, दन्तुरपक्षत्वरूपादिति भावः। शङ्कितः= भीतैः, विकस्वरस्वरैः उच्चर्घोषः पक्षिभिः, उदडीयत=उड्डीनम् // 5 // . अनुवाद-उस हंसको तालाबके निकट स्थित घोसलोंमें उत्पन्न पक्षियोंने शीघ्र आकर घेर लिया। तब उस हंस के हाथ से ग्रहण करने से उत्पन्न दन्तुरत्व रूप विकारसे शङ्कित होकर ऊँची आवाज करते हुए सब पक्षी उड़ गये // 5 // टिप्पणी-तडागनीडजःतडागे नीडाः ( स० त०), समीप अर्थमें सप्तमी / तडागनीडे जातास्तडागनीडजाः, तैः, तडागनीड+जन +ड+भिस् (उपपद०)। लघु = "लघु क्षिप्रमरं द्रुतम् / " इत्यमरः / एत्य आङ् + इण् + क्त्वा ( ल्यप् ) / पर्यवियत-परि+वृन + लङ् (कर्ममें)+ त / करग्रहजार= ग्रहणं ग्रहः / “ग्रह उपादाने" धातुसे "ग्रहवृदृनिश्चिममश्च" इस सूत्रसे अप् प्रत्यय, करेण ग्रहः ( तृ० त०.), तस्माज्जातः करग्रहजः, तस्मात्, करग्रह+ जन्+ड ( उपपद० )+ङसि / वैकृतात् विकृतम् एव वैकृतं, तस्मात्, विकृत+अण् ( स्वार्थमें ) / विकस्वरस्वरैः-विकसन्तीति विकस्वराः, वि+ उपसर्गपूर्वक कस धातुसे "स्थेशभासपिसकसो वरच्" इस सूत्रसे वरच् प्रत्यय / "विकासी तु विकस्वरः" इत्यमरः / विकस्वरः स्वरो येषां ते, तैः ( बहु०)। उदडीयत = उद्+डी + लङ्+त' ( भावमें ) / इस पद्यमें स्वभावोक्ति अलङ्कार है // 5 // . दधतो बहुशवलक्ष्मतां धृतरुद्राक्षमधुवतं खगः। स नलस्य ययौ करं पुनः सरसः कोकनवभ्रमादिव // 6 // अन्वयः-स खगः बहुशैवलक्ष्मतां दधतः सरसः बहुशवलक्ष्मतां दधतो नलस्य धृतरुद्राक्षमधुव्रतं करं कोकनदघ्रमात् इव पुनः ययौ // 6 // व्याख्या-सः पूर्वोक्तः, खगः पक्षी, हंस इत्यर्थः / बहुशवलक्ष्मतां= भूरिशंवलभूमितां, दधतः धारयतः, सरस:=पल्लवात् / बहुशैवलक्ष्मतां= अधिकशिवभक्तचिह्नतां, दधतः-धारयतः, नलस्य नैषधस्य, धृतरुद्राक्ष
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy