________________ प्रथमः सर्गः 153 विलक्ष +ज्यन् / चित्रं च वैलक्ष्यं च कृपा च चित्रलक्ष्यकृपाः (द्वन्द्व ), ताभिः सह सचित्रवलक्ष्यकृपः, तम् (तुल्ययोग०)। "आलेख्याऽश्वर्ययोश्चित्रम्" इत्यमरः / विरचय्य = वि+ रच+ णिच् + क्त्वा ( ल्यप् ) णिच्के स्थानमें "यपि लघुपूर्वात्" इससे अय् आदेश / राजाको मनुष्यके समान भाषणसे चित्र ( आश्चर्य ), उनके दोषके उद्घाटनसे अतिलज्जा और अपनी दीनताके प्रदर्शनसे दया, इन भावोंसे युक्त बनाकर यह तात्पर्य है / दयासमुद्रे = दयायाः समुद्रः, तस्मिन् ( 10 त०)। तदाशये = तस्य आशयः, तस्मिन् (10 त० ) / कारुण्यरसाऽऽपगाः- करुणा एवं कारुण्यं, करुणा+व्यम् (स्वार्थमें) / "कारुण्यम् एव रसः, ( रूपक० ), तस्य आपगा, ताः (10 त०)। "कारुण्यं करुणा घृणा" इत्यमरः, अतिथीचकार = अनतिथयः अतिथयः यथा सम्पद्यन्ते तथा चकार, अतिथि+च्चि++लिट। इस पद्यमें हंसकी वाणियोंमें नदीत्वका आरोप करनेके लिए नलके हृदय में समुद्रत्वका आरोप निमित्त है और "रस" पद श्लिष्ट है इस कारणसे श्लिष्टपरम्परित रूपक अलङ्कार है / परम्परित रूपकका लक्षण है "यत्र कस्यचिदारोपः पराऽऽरोपणकारणम् / तस्परम्परितं, श्लिष्टाऽश्लिष्टशब्दनिबन्धनम् / / " सा०द० 10-43 / यहाँपर "रस" शब्द का प्रयोग होने पर भी उसका जलरूप अर्थ होनेसे रसदोष नहीं है / / 134 // 'मदेकपुत्रा जननी जराऽतुरा, नवप्रसूतिवरटा तपस्विनी / गतिस्तयोरेष जनस्तमर्वयन्त्रहो ! विधे ! त्वां करणा रणति नो ? // 135 // अन्वयः-जननी मदेकपुत्रा जराऽतुरा, वरटानवप्रसूतिःतपस्विनी; एष जनः तयोः गतिः, तम् अर्दयन् हे विधे ! त्वां करुणा नो रुणद्धि ? अहो ! // 135 / / व्याख्या-साम्प्रतं हंसः कारुण्यरसरिता गिरो विस्तारयति मदेकपुत्रेति / तत्र प्राग्विधिमुपालभते-जननी जनयित्री, मदीया मातेत्यर्थः / मदेकपुत्रामदेकतनया, मम नाशे न कोऽपि तस्या रक्षक इति भावः / तहि अन्योऽपि तनयो भविष्यतीति संभावनायाम्-जरातुरा = वार्धक्याकुला, प्रसवेऽसमर्थेति भावः / वरटा - मम भार्या, नवप्रसूतिः = अचिरप्रसवा, अतः, तपस्विनी = शोचनीया, एषः = अयं, जनः = पुरुषः, तयोः = जननीजाययोः, गति:-शरणं, तंतादुर शरणभूतं जनं, मामिति भाव।। अर्दयन् = मारयन् / हे विधे - हे विधातः /