SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् अन्वयः-लताऽजलालास्यकलागुरु तकप्रसूनगन्धोत्करपश्यतोहरः मधुगन्धवारिणि प्रणीतलीलाप्तवनः वनाऽनिलः अमुम् बसेवत // 106 // प्यास्या- लताऽबलालास्यकलागुरुः = वल्लीवधूनृत्यविबाशिक्षकः, एतेन मान्योक्तिः प्रतीयते / तरुप्रसनगन्धोत्करपश्यतोहरः = वृक्षपुष्पसौरभसमूहचोरः, एतेन सौरभ्यं प्रतीयते / एवं च मधुगन्धवारिणि मकरन्दगन्धोदके, प्रणीतलीलाप्लवनः = कृतविलासाऽवगाहनः, अनेन शत्यं व्यज्यते / तादृशः वनाऽनिल:उपवनवातः, अमुं-नलम्, असेवत = सेवितवान् // 106 // अनुवादः-लतारूप स्त्रियोंको नृत्यविद्या सिखानेवाला, वृक्षोंके फूलों के सोरमको चुरानेवाला तथा मकरन्दके सौरभसे पूर्ण जलमें विलासके साथ तैरने वाले वनके वायुने नलकी सेवा की // 106 / / टिप्पणी-लताऽबलालास्यकलागुरुः = लता एव अबलाः ( रूपक ) / लास्यस्य कला: (10 त० ) / लताऽबलानां लास्यकलाः (10 त०), तासु गुरुः ( स० त० ) / "लतारूप स्त्रियोंकी लास्य कलाओंमें गुरु" इस विशेषणसे वायुके मन्दतागुणकी प्रतीति होती है। तरुप्रसनगन्धोत्करपश्यतोहरः = तरूणां प्रसूनानि ( ष त०), तेषां गन्धाः (10 त० ), तेषाम् उत्करा: ( 10 त०)। पश्यतः हरः पश्यतोहरः, “षष्ठी चाऽनादरे" इस सूत्रसे षष्ठी और “वाग्दिकवश्यद्भघो युक्तिदण्डहरेषु" इस वार्तिकसे अलुक् समास / “पश्यतो यो हरत्यर्थ स चौरः पश्यतोहरः / " इति हलायुधः / तरुप्रसनगन्धोत्कराणां पश्यतोहरः (ष. त.) / “वृक्षोंके फूलोंके सौरभको चुरानेवाला" इस विशेषणसे वायुके सौरभको प्रतीति होती है। मधुगन्धवारिणि गन्धपूर्ण वारि गन्धवारि (मध्यपदलोपी स.)। मधु एव गन्धवारि, तस्मिन् ( रूपक० ) / प्रणीतलीलाप्लवनः लीलया प्लवनं ( तृ० त०), प्रणीतं लीलाप्लवनं येन सः ( बहु० ) / "मकरन्दके गन्धसे पूर्ण जलमें विलाससे अवगाहन करनेवाला" इस विशेषणसे वायुकी शीतलताकी प्रवीति होती है / वनाऽनिल:=वने अनिलः ( स० त० ) / असेवत = सेव+ लङ+त / इस पद्य में कार्यसे और श्लिष्ट विशेषणसाम्यसे भी प्रस्तुत वनाऽनिल में अप्रस्तुत वकके व्यवहारका समारोप होनेसे समासोक्ति अलङ्कार है और रूपक अलङ्कार भी है, इस प्रकार दो अलङ्कारोंका अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है / / 1.6 // अब स्वमादाय भयेन मन्यनाचिरत्नरत्नाषिकमुच्चितं चिरात् / निलोय तस्मिन्निवसन्नपानिषिवने तागो ववृशेऽवनीभुजा // 107 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy