SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् इससे अभ्यासका लोप, “सः स्यार्धधातुके" इससे सकारके स्थानमें तकार आदेश / रसालसाल: = रसालश्चाऽसौ सालः (क० घा०)। समदृश्यत-सं-दृश+ लज ( कर्ममें ) + त / इस पद्यमें रूपक और उत्प्रेक्षा, इनका अङ्गाऽङ्गिभावसे सङ्कर है / / 89 // दिने दिने त्वं तनुरेषि रेऽषिकं पुनः पुनमूच्र्छ च मृत्युमच्छ च / इतीव पान्थं शपतः पिकान्द्विजान्सखेदमैक्षिष्ट स लोहितेक्षणान् // 9 // अन्वयः-रे ! त्वं दिने दिने अधिकं तनुः एघि, पुनः पुनः मूर्छच; मृत्युम् ऋच्छ च" इति पान्थं शपत इव लोहितेक्षणान् पिकान् द्विजान् स सखेदम् ऐक्षिष्ट / / 90 // ___ व्याख्या-रे = हे दीन !, त्वं, दिने दिने - प्रतिदिनम्, अधिकं = भृशं, तनुः = कृशः, एधि = भव, पुनः पुनः = भूयो भूयः, मूर्छ च = मूच्यां प्राप्नुहि च, किं बहुना-मृत्यु = मरणम्, ऋच्छ च = गच्छ च, इति = इत्थं, पान्थं = पथिकं, शपत इव = आक्रोशत इव, लोहितेक्षणान् = रक्तदृष्टीन्, कोकिलपक्षे स्वभावतः ब्राह्मण पक्षे गेषात इति बोद्ध व्यम् / द्विजान् = पक्षिणः, कोकिलान्, पक्षान्तरे ब्राह्मणान्, सः = नलः, सखेदं = विषादपूर्वकम्, ऐक्षिष्ट = दष्टवान, स्याऽपि उक्तशङ्कयेति भावः // 90 // ___ अनुवादः-"रे. पान्थ ! तुम प्रतिदिन अधिक कृश बनो, फिर फिर मच्छित हो जाओ, मृत्युको भी प्राप्त करो" इस प्रकारसे पथिकको शाप देते हुएके समान लाल नेत्रोंवाले पक्षियों ( कोयलों ) को क्रोधसे लाल नेत्रोंवाले ब्राह्मणोंके समान नलने खेदके साथ देखा // 9 // टिप्पणी- अधिकम् = यह क्रियाविशेषण है / एघि = "अस भुवि" धातुसे लोटके 'हि' के स्थानमें "हझल्भ्यो हेधिः" इससे "धि" आदेश, "ध्वसोरेद्धावभ्यासलोपश्च" इससे एत्व और श्नसोरल्लोपः इससे अकारका लोप / मूर्छ - 'मूर्खा मोहसमुच्छाययोः" धातुसे लोट् +सिप्। ऋच्छ = ऋच्छ + लाट+सिप् / पान्थम् = पथिन् (पन्थ)++अम् / यहाँपर जीप्स्यमानत्व (ज्ञापन में इष्टत्व) के न होनेसे "श्लाघलुङ्स्थाशपां जीप्स्यमानः" इस सूत्रसे सम्प्रदानके न हानेसे द्वितीया / शपतः शपन्तीति शपन्तः, तान् “शप अ क्र'शे' धातुसे लट् / शत) + शस् / उपालम्भ न होनेसे आत्मनेपद नहीं हुआ। लोहितेक्षणान् लोहिते ईक्षणे येषां, तान् / बहु० ) / कोकिल स्वभावसे ही और ब्राह्मण कोपसे लाल नेत्रोंवाले है यह तात्पर्य है / द्विजान् = द्विर्जायन्ते इति द्विजाः, तान् / “अन्येष्वपि दृश्यते"
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy