SearchBrowseAboutContactDonate
Page Preview
Page 1072
Loading...
Download File
Download File
Page Text
________________ ... शमः सर्गः / मार-प्रत्यङ्गाहितनिश्चलजननयनाभिरामभूषणमणिम् / / धरनिहितमालपतमणिकिरणपीवरनाभिकुहरतमीम् // अनुवादः-प्रत्येक अङ्गों में स्वच्छणालियों के व्याज से जहां पर लगे वहीं पर निश्चल हये लोगों के नेत्रों वाली अर्थात प्रत्येक अन के भूषणों में मणि नहीं है वे लोगों के नेत्र ही निश्चल होकर लगे हैं ऐसी एवं हार के अग्रभाग में गुंथे नीलम के नील कान्ति से अत्यन्त धना हो गया है नामिछिद्र का अन्धकार जिससे ऐसी उस दमयन्ती को / / 104 // तद्गौरसारस्मितविस्मितेन्दु-प्रभाशिरःकम्परुचोऽभिनेतुम् / . विपाण्डुतामण्डितचामराली-नानामरालीकृतलास्यलीलाम् // 105 // अन्वयः-तद्गौरसारस्मितविस्मितेन्दुप्रभाशिरःकम्परुचः अभिनेतुं विपाण्डुतामण्डित चामरालीनानामरालीकृतलास्यलीलाम् / - व्याख्या-तद्गौरसार-स्मित-विस्मितेन्दुप्रभा-शिरःकम्परुचः दमयन्तीधवलतममन्दहासविश्मेरचन्द्रचन्द्रिकामूर्धस्पन्दकान्तीः, अभिनेतुम् = अनुकर्तुम्, विपाण्डुतामण्डितचामरालीनानामरालीकृतलास्यलीलाम् = धवलिमशोभितानेकचामरपङ्क्तिरूपहंसीनिकरकृतनाटयविलासाम् / निजमन्दहासविस्मेरचन्दचन्द्रिकाशिरा कम्पायचामरचयबीज्यमानामित्यर्थः / ' टिप्पणी-तस्याः गौरसारस्मितेन विस्मितायाः इन्दुप्रभायाः शिरःकम्परुचः तद्गोरसारस्मित-विस्मितेन्दुप्रभा-शिरःकम्परुचः (10 तत्पु० तृ० तत्पुरुषः कर्मधा०प० तत्पु० ) / विपाण्डुतया मण्डिताः याः चामराल्यः ताः एव नानामराल्य ताभिः कृता लास्यलीला यस्याः सा ताम् / (तृ० तत्पु० कर्मधा० मयू० व्यंस० तृ० तत्पु० गभी बहुव्रीहि ) / अतिधवलतदीयहासविस्मितस्य, शशिरुचिनिकरस्थ, मूर्धकम्पनायाः / विविषचलितचारुचामरालीमयसितवयसां चयः बिडम्बयन्तीम् // अनुबावर-अत्यन्त धवल अपने हास से विस्मित चन्द्रमा के चांदनी शिर:कम्प का बभिनय करने के लिये धवलिमा से शोभित सुन्दर चामर रूप मराली के समूह से अभिनय करती हुई // 105 // तदङ्गभोगावलिगायनीनां मध्ये निरुक्तिक्रमकुण्ठितानाम् / स्वयं धृतामप्सरसां प्रसाद ह्रियं हृदो मण्डनमर्पयन्तीम् // 106 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy