SearchBrowseAboutContactDonate
Page Preview
Page 1056
Loading...
Download File
Download File
Page Text
________________ बसमा सर्गः उद्देशलक्षणपदे विधयायोक्तस्तर्कोक्तषोडशपदार्थचर्यविशिष्टाम् / आन्वीक्षिकी सुरगिरो दशनावली तो मुक्तावली परिणतां खलु सम्प्रतीमः // अनुवादः-जिसके दातों की गुपी दो पक्ति रूप मुक्तावली को नाम से कीर्तन रूप उद्देश के अवसर पर एवं लक्षण करते समय दो बार कहे गये बत्तीस पदार्थों से युक्त ( मुक्तिकामाकलित ) मुमुक्षुओं से अभ्यस्त आन्वीक्षिकी ( तर्कविद्या ) को मानता हूँ // 22 // तर्का रदा यद्वदनस्य ता वादेऽस्य शक्तिः क्व ? तथाऽन्यथा तः। पत्रं क दातुं गुणशालिपूगं क वादतः खण्ड यितुं प्रभुत्वम् // 83 // सम्बयः-तद्वदनस्य रदाः तर्काः ताः अस्य तैः अन्यथा वादे शक्तिः क्व पत्रं दातुं शक्तिः क्व वा गुणशालिपूर्ग वादतः खण्डयितुं प्रभुत्वं क्व / व्याख्या-तबदनस्य =तन्मुखस्य, रदाः=दन्ताः; तर्का:- ऊहाख्या, ता:- उत्प्रेक्ष्याः, (पक्षे तर्कवादादिनाः) अस्य = वदनस्य, तै:- तर्कः ( दन्तः ) अन्ययाविना, वादे - कथने कथायां वा, तथा तेन प्रकारेण, शक्तिः =सामर्थ्यम् क्व, वादतः-वादनिमित्ततः, पत्रम् -प्रतिवादिने स्वपक्षसमर्थकं पत्रं, दातुं क्व शक्तिः / गुणशालिगम् - प्रतिभावद्वितद्वन्दम्, खण्डयितुम् = युक्त्या तत्पक्षनिरसने, प्रभुत्वं = सामयं क्व / पक्षे पत्र = ताम्बूलं, पूगम् =क्रमुकं च दातुंबण्डयितुम् / टिप्पणी-तद्वदनस्य = तस्या बदनस्य ( षष्ठी तत्पु० ) डदान् दाने दोऽवखण्डने योस्तुमुन् / गुणशालिगम् =गुणः शालन्ते इति गुणशालिनः तेषां पूगम् / गुणोपपदात् शालेणिनिः, तेषां पूगम्, पक्षे-गुणशालि च तत् पूगम् (कर्म धा०)। भावा-दन्तास्तर्कमयास्तदाभकठिना वादे सुशक्ता ततः पत्रञ्च क्रमुकर मेक्तुमुचिता प्रज्ञावतो वादिनः। नितं प्रभवस्ततश्च विजयप्रख्यापि पत्रं स्वकं .. सम्प्राप्तुं कथमन्यथा तुवसा देव्याः समस्तितः // अनुवादः--भगवती वाग्देवी के दन्त तर्कस्वरूप समझने के योग्य हैं वैसे ही कठिन भी हैं अन्यथा विना तर्करूपता के मुख की शास्त्रार्थ करने या बोलने में क्या शक्ति हो सकती है अथवा ताम्बूल एवं सरस कसैली के भक्षण में शक्ति कैसे हो सकती है अथ च प्रतिभाशाली प्रतिवादियों के पक्ष को युक्ति से खण्डन
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy