SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ - प्रथमः सर्गः पर "रामणीयकम्" इस गुणवाचकपदके साथ 'कानन' पदका समास 'पूरणयुणसुहिताऽर्थसदव्ययतव्यसमानाधिकरणेन" इस सूत्रसे निषिद्ध था परन्तु "तदशिष्यं संज्ञाप्रमाणत्वात्" इत्यादि निर्देशसे वह निषेध अनित्य है, अतः समास हुआ। व्यलोकयत्-वि+लोक+णि+लङ् + तिप् / इस पद्यमें मञ्जुलत्वरूप एक गुणके साथ प्रसून और फल इन पदार्थोका अभिसम्बन्ध होनेसे तुल्ययोगिता अलङ्कार है। उसका लक्षण है "पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् / एकधर्माऽभिसम्बन्धः स्यात्तदा तुल्ययोगिता // " सा० द० 10-66 / / फलानि पुष्पाणि च पल्लवे करें क्योऽतिपातोद्गतवातवेपिते।। स्थित समवाय महर्षिवाकाबने तदातिण्यमशिक्षि शासिभिः॥७॥ अन्वय:-वयोऽतिपातोद्गतवातवेपिते पल्लवे करे फलानि पुष्पाणि च समाघाय स्थितः वने शाखिभिः महर्षिवाचकात् तदातिथ्यम् अशिक्षि // 77 // व्याख्या-क्योऽतिपातोद्गतवातवेपिते पक्षिपातोत्पन्नवायुकम्पिते, महर्षिपक्षे बाल्याद्यवस्थाऽपगमोत्पन्नवातदोषकम्पिते, पल्लवे करे किसलये एव पाणी, महर्षिपक्षे-पल्लवे = किसलये इव कोमल इति भावः, करे - पाणी, फलानिसस्पानि, पुष्पाणि च कुसुमानि च, समाधाय = निधाय, स्थितः = तिष्ठद्भिः, वने - उपवने, शाखिभिः = वृक्षः, वेदशाखाऽध्यायिभिश्च, महर्षिबार्द्धकात् = वृद्धमहर्षिसङ्कात, तदातिथ्यं = नलातिथिसत्कारः, अशिक्षि-शिक्षितम्, नो चेत्कथमिदमाचरितमिति भावः // 7 // अनुवादा-बाल्य आदि अवस्थाके बीतनेसे उत्पन्न वात दोषसे कम्पित पल्लवके समान हाथमें फलों और फूलोंको लेकर रहनेवाले वेदशाखाका अध्ययन करनेवाले बढ़े महर्षियोंके समान वनमें पक्षियोंके उड़नेसे उत्पन्न हवासे हिलते हुए पल्लवरूप हाथमें फलों लौर फूलोंको लेकर रहनेवाले वृक्षोंने बढे महर्षियोंसे राजाके आतिथ्यको सीखा // 77 // टिप्पणी-वयोऽतिपातोद्गतवातवेपिते = वयसः नतिपातः (10 त० ), "खगबाल्यादिनोर्वयः" इत्यमरः / वयोतिपातेन उद्गतः (तृ० त०), स चासो वात: ( क० धा० ) तेन वेपितः, तस्मिन् (तृ० त० ) / महर्षिपक्षमें "पल्लवे" यहाँपर पल्लव सदृशमें लक्षणा है। वृक्षपक्षमें "पल्लवे एव करें" इस प्रकार व्यस्तरूपक है। समाधाय = सम् + आङ् + धा+क्त्वा ( ल्यप् ) / शाखिभिः = शाखाः ( महर्षि-पक्षमें वेदशाखाः ) सन्ति येषां ते, तेः 'बीह्मादिभ्यश्च" इस - 6 नै प्र०
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy