SearchBrowseAboutContactDonate
Page Preview
Page 1017
Loading...
Download File
Download File
Page Text
________________ 29 नेवीयचरितं महाकाव्यम् ___अनुवादः-महाराज भीम का वह पुर द्वीपों से आने वाले राजों से क्षण में भर गया, द्वीप-दीपान्तरों से थोड़े ही देर में लोग चले आये, उस काल में कौन ऐसा युवक था जो कामदेव के बाणों में लगे पांखों के वायु से तूल के समान उड़कर स्वयंवर में न आ गया हो // 26 // रम्येषु हम्येषु निवेशनेन सपर्यया कुण्डिननाकनाथः / प्रियोक्तिदानादरनम्रताद्यैरुपाचरच्चारु स राजचक्रम् // 27 // अन्वयः-सः कुण्डिननाकनाथ: राजचक्रं. रम्येषु हर्येषु निवेशनेन सपर्यया प्रियोक्तिदानादरनम्रताद्यैः चारु उपाचरत् / प्याल्या-सः = असो, कुण्डिननाकनाथः = कुण्डिनस्वप॑तिः, भीमः, राजचक्रम् - राजमण्डलम्, रम्येषु = मनोहरेषु, हर्येषु प्रासादेषु, निवेशनेन% स्थापनेन, सपर्यया = पाद्यादिपूजया, प्रियोक्तिदानादरनम्रताद्यः = प्रियवचनगन्धमाल्यादिदान-सम्मान-विनयप्रभृतिभिः, आदिशब्दात् भोजनसंविधानेन च चारु - सम्यक्, उपाचरत् = सदकृत। टिप्पणी-कुण्डिननाकनाथः = कुण्डिनपुरमेव नाकः तस्य नाथः ( कर्मधारयः ष० तत्पु० च ) राजचक्रम् = राज्ञां चक्रम् (10 तत्पु० ) / प्रियोक्तिश्च दानञ्च आदरश्च नम्रता च ते आधा येषान्ते तैः प्रियोक्तिदानादरनम्रताच: (वन्द्वपुरःसरो बहुव्रीहिः ) / भावा-कुण्डिनेशस्तदा भूपतीनागतान् रम्यहम्यं निवेश्योचिताचारतः / सत्प्रियोक्त्या तथा दानमानादिना साधुसत्कारचर्या यथावद् व्यधत्त॥ अनुवादः कुण्डिनेश महाराज भीम ने उस राजमण्डल को सुन्दर राजमहलों में निवास स्थान दे दिया एवं पूजा-प्रियवचन, गन्धमाल्य-ताम्बूल-दानसम्मान विनय एवं भोजन आदि उपचारों से अच्छी प्रकार सत्कार किया // 27 // चतुःसमुद्रीपरिखे नृपणामन्तःपुरे वासितकीर्तिदारे। औदार्यदाक्षिण्यदयादमानां चतुष्टयीरक्षणसोविदल्ला // 28 // अन्वया-चतु:समुद्रीपरिखे वासितकीतिदारे नृपाणाम् अन्तःपुरे औदार्यदाक्षिण्यदयादमानाम् चतुष्टयी रक्षणसीविदल्ला। व्याल्या-चतुःसमुद्रीपरिखे = चतुःसागरपरिखावलये, वासितकीतिदारे = स्थापितकीतिमहिषीके, नृपाणां = राज्ञाम्, अन्तःपुरे =निवासे / औदार्य
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy