SearchBrowseAboutContactDonate
Page Preview
Page 1013
Loading...
Download File
Download File
Page Text
________________ मेषषीयचरितं महाकाव्यम् मुख बनाने पर भी तो नल के मुख से भिन्न मुख वाले ही रहे स्वतःसिद्ध का पुनः साधन रूप पुनरुक्ति दोष का परिहार नहीं कर सके। अथ च-पहले भी बहिर्मुख (अनलानन) थे प्रयास करने पर भी अनलानन (नल भिन्न मुख ही ) ही रह गये स्वतः सिद्ध अनलानन का साधन करने से पुनरुक्ति दोष से नहीं उबरे // 21 // प्रियावियोगक्वथितात् किलेलाच्चन्द्राद्गृहीतैर्ग्रहपीडितात्ते। ध्माताद्भवेन स्मरतोऽपि सारैः स्वङ्कल्पयन्ति स्म नलानुकल्पम् // 22 // अन्वयः-ते प्रियावियोगक्वथितात् ऐलात् किल ग्रहपीडितात् चन्द्रात भवेन ध्माता स्मरतः अपि गृहीतः सारैः स्वं नलानुकल्पं कल्पयन्ति स्म। ज्याल्या--ते = देवाः, प्रियावियोगव्यथितात् = उर्वशीविरहविधुरात, ऐलात = पुरुरवसः, किलेतिवाक्यालङ्कारे, ग्रहपीडितात् = राहुप्रस्तान्, चन्द्रा - चन्द्रमसः, भवेन = शङ्करेण, ध्माता = प्लुष्टात्, स्मरतः कामात्, अपि = च, गृहीतः = एकत्रीकृतः, सारैः= श्रेष्ठमार्गः, स्वम् = आत्मानम्, नलानुकल्पम् = नलप्रतिनिधिम्, कल्पयन्ति स्म = रचयन्ति स्म / टिप्पणी-प्रियावियोगव्यथितात =प्रियया वियोगः प्रियावियोगः (तृ. तत्पु०) तेन व्यथितात् (तृ० तत्पु०) प्रियावियोग व्यथितात् / ऐलात् = इलाया अपत्यमलस्तस्मात् ऐलात् / ग्रहपीडितात् = ग्रहेण पीडितात (तृ० तत्पु० ) / नलानुकल्पम्-जलस्य अनुकल्पम् नलानुकल्पम् / 'तत्पुरुषः स्यात्प्रथमः कल्पोनुकल्पस्तु ततोऽधमः' इत्यमरः / अन्यथा तदनुकल्पताऽपि कुतः / भावः-उर्वश्या विधुरैलात् चन्द्राद् ग्रस्तात्, स्मरात् प्लुष्टात् / सारैः समाहृतस्ते निजं नलप्रतिनिधि चक्रुः // अनुवादः-उन इन्द्रादि देवों ने उर्वशी के वियोग से दुःखित पुरुरवा से राहु से ग्रस्त चन्द्रमा से और शङ्कर द्वारा जलाये गये काम से सार भाग का संग्रह करके अपने को नल का प्रतिनिधि बनाया // 22 // नलस्य पश्यत्वियदन्तरं तेभैमीति भूपान् विधिराहतास्य। . स्पर्धा दिगीशानपि कारयित्वा तस्यैव तेभ्यः प्रथिमानमाख्यत् // 23 // अवयः-विधिः तः नलस्य इयत् अन्तरं भैमी पश्यतु इति भूपान् आहृत दिगीशान् अपि स्पर्धा कारयित्वा तेभ्यः तस्य एव प्रपिमानम् अस्यै आख्यत् / व्याख्या-विधिः = ब्रह्मा, :- भूपैः, नलस्य = नैषधस्य, इयत् = एतावत,
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy