SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ મરનાષ્ટક रिंदवज्जियाणं भवणवासीणं देवाणं तेउलेम्सं वितिवयति। तिमासपरिआए समणे निग्गंथे असुरिंदकुमाराणं देवाणं तेउलेम्सं वितिवयति / चउमासपरिआए समणे निग्गंथे चंदिमसूरवज्जियाणं गहगण-नक्खत्ततारारूवाणं जोइसिआणं तेउलेम्स वितिवयति / पंचमासपरिआए समणे तिगंथे चैदिमसूरिआणं जोइसिआणं तेउलेस्सं वितिवयति / छमासपरिआए समणे निग्गंथे सोहम्मीसाणाणं देवाणं तेउलेस्सं वितिवयति / सत्तमासपरिआए समणे निग्गंथे सणं कुमार-माहिंदगाणं देवाणं तेउलेस्सं वितियति / अट्टमासपरिआए समणे निगंथे बंभलोग-लंतगदेवाणं तेउलेस्सं वितिवयति / नवमासपरिआए समणे निग्गंथे महासुक्क-सहस्साराणं देवाणं तेउलेम्स वितिवयति / दसमासपरिआए समणे निग्गंधे आणय-पाणय-आरण-अच्चुआणं देवाणं तेउलेस्सं वितिवयति / एक्कारसमासपरिआए समणे निग्गंथे गेविजगाणं देवाणं तेउलेस्सं वितिवयति / बारसमासपरिआए समणे निग्गंथे अणुत्तरोववाइआणं देवाणं तेउलेस्सं वितिवयति / तेणं परं सुक्क सुक्काभिजाती भवित्ता सिज्झइ बुज्झइ मुच्च परिनिव्वाइ सव्वदुक्खाणमंतं करेइ // " मगवती श. १४-उ० 9. જે અત્યારે શ્રમણ નિર્ચ વિચરતા હોય છે તેઓ કોની તેલશ્યાને--ચિત્તસુખની પ્રાપ્તિને ઓળંગી જાય છે? ગૌતમ ! એક માસના પર્યાયવાળા શ્રમણ નિ વાનબન્તર દેવના સુખને ઓળંગી જાય છે. બે માસના પર્યાયવાળે શ્રમણ નિન્ય અસુરેન્દ્ર સિવાયના ભવનવાસી દેવોના સુખને ઓળંગી જાય છે. ત્રણ માસના પર્યાયવાળે
SR No.032774
Book TitleGyansara Ashtak ane Deshna Sangraha
Original Sutra AuthorN/A
AuthorYashovijay
PublisherKailash Kanchan Bhavsagar Shraman Sangh Seva Trust
Publication Year
Total Pages1004
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy