________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. प्रत्याह / यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये किं तवानेन / किं ते मया यथाहं भोक्ष्ये तथाहं भोक्ष्ये इत्यर्थः / इष्र्योत्तर इति किम् / यथा कृत्वाहं भोक्ष्ये तथा द्रक्ष्यसि / अनर्थकादित्येव / यथा कृत्वाहं शिरो भोक्ष्ये तथा कृत्वाहं शिरो भोक्ष्ये किं तवानेन / 1197 शापे व्याप्यात् // 5 // 4 // 52 // अनर्थकादिति निवृत्तम् / व्याप्यात् कर्मणः परात् तुल्यकर्तृकेऽर्थे वर्तमानात् करोतेर्धातोः संबन्धे ख्णम् वा स्यात् शापे-आक्रोशे गम्यमाने / चौरंकारमाक्रोशति / करोतिरिहोच्चारणे / चौरं कृत्वा चौरशब्दमुच्चार्याक्रोशति / चौरोऽसीत्याक्रोशति इत्यर्थः / एवं दस्युंकारमाक्रोशति / व्या,कारमाक्रोशति / शाप इति किम् / चौरं कृत्वा हेतुभिः कथयति / 1198 स्वादददीर्घात् // 5 // 4 // 53 // स्वादोरर्थे वर्तमानाच्छब्दाददीर्घान्ताद व्याप्यात् परस्मात् तुल्यकर्तृके वर्तमानात् करोतेर्धातोः संबन्धे रुणम् वा स्यात् / स्वादुंकारं भुकते / संपन्नंकारं भुङ्क्ते / मिष्टंकारं भुङक्ते / लवणंकारं भुङ्क्ते / पक्षे स्वादुं कृत्वा मिष्टं कृत्वा लवणं कृत्वा भुङ्क्ते / अदीर्घादिति किम् / स्वाद्वीं कृत्वा स्वादुकृत्य संपन्नां कृत्वा यवागू भुङ्क्ते / स्वादुंकारं यवागू भुङ्क्ते / अस्वादु स्वादुं कृत्वा स्वादुंकारं भुङ्क्ते इत्यत्र तु ङीच्च्योर्विकल्पितत्वात् न दीर्घ इति भवति / संपन्नंकारं यवागू भुङ्क्ते इति तु सामान्येन पदं निष्पाद्य पश्चाद् यवाग्वा संबन्धे भविष्यति / 1199 विदृग्भ्यःकात्स्न्यै णम् // 5 / 4 / 54 // काविशिष्टाद् व्याप्यात् परेभ्यस्तुल्यकर्तृके प्राकालेऽर्थे वर्तमानेभ्यो विदिभ्यो दृशेश्च धातोः संबन्धे णम् वा स्यात् / विद्यतेरकर्मकत्वात् तद्वर्जास्त्रयो विदयो गृह्यन्ते / अतिथिवेदं भोजयति / यं यमतिथिं जानाति लभते विचारयति वा तं तं सर्व भोजयतीत्यर्थः / कन्यादर्श वरयति / यां यां कन्यां पश्यति तां तां सर्वा वरयति / बहुवचनात् त्रयाणामपि विदीनां ग्रहणम् / अन्यथा निरनुबन्धग्रहणे न सानुबन्धकस्येत्युपतिष्ठेत / कान्य इति किम् / अतिथिं विदित्वा भोजयति / कन्यां दृष्ट्वा वरयति / 1200 यावतो विन्दजीवः // 5 // 4 // 55 // कात्यविशिष्टाद् व्याप्यात् यावच्छब्दात पराभ्यां विन्दजीविभ्यामेककर्तृ केऽर्थे वर्तमानाभ्यां धातोः संबन्धे णम् वा स्यात् / विन्देति शनिर्देशाल्लाभार्थस्य ग्रहणम् / यावद्वेदं भुङ्क्ते / यावल्लभते तावद् भुङ्क्ते इत्यर्थः / यावज्जीवमधीते / यावज्जीवति तावदधी ते