________________ 877 प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. प्रत्ययौ स्याताम् / समन्ताद् रावः संरवणं, सांराविणं सेनायां वर्तते / संकुटनं सांकोटिनमेषाम् / अभिव्याप्ताविति किम् / संरावः। संकोटः। भावग्रहणं कर्मादिप्रतिषेधार्थम् / असरूपविधिना क्तघनादिनिकृत्यर्थमनग्रहणम् / / 1113 स्त्रियां क्तिः / / 5 / 3 / 91 // स्त्रियामिति प्रत्ययार्थविशेषणम् / धातोर्भावाकोंः स्त्रीलिङ्गे क्तिः प्रत्ययः स्यात् / घनादेरपवादः / कृतिः। हृतिः। चितिः। नीतिः / नुतिः / भूतिः / स्त्रियामिति किम् / कारः / चयः। 1114 श्वादिभ्यः / / 5 / 3 / 92 // शृणोत्यादिभ्यो धातुभ्यः स्त्रीलिङ्गे भावाकोंः क्तिः स्यात् / वक्ष्यमाणैः किवादिभिः सह समावेशार्थ वचनम् / श्रु-श्रुतिः। प्रतिश्रुत् / स्तु-स्तुतिः। प्रतिस्तुत् / पद-संपत्तिः, संपद / सद-आसत्तिः। संसद। उपनिषद्। निषद्या। विद्-संवित्तिः। संविद। विद्या। वेदना। लभ्-लब्धिः / लभा। अर्द-शिरोऽतिः। अर्दिका / शंस्-प्रशस्तिः। प्रशंसा / पच्-पक्तिः। पचा / कण्डूयकण्डूतिः,कण्डूः,कण्डूया। व्यवक्रुश-व्यवक्रुष्टिः। व्यावक्रोशी। इष्-इष्टिः। इच्छा। यज्इष्टिः / इज्या / मन्-मतिः। मन्या / आस-आस्या / उपास्तिः / उपासना। शास्-अनुशिष्टिः, आशीः। भृग-भृतिः, भृत्या। स्तूयते इज्यते इष्यतेऽनयेति स्तुतिः इष्टिः इष्टिः) इष्टिरिति संज्ञाशब्दखात् करणेऽपि क्तिरेव नानट् / एवं स्तुतिः / अन्यत्र तु स्पर्धे 'परत्वात् स्त्रीखलनाः अलो बाधकाः स्त्रियाः खलनौ' इति न्यायः। 1115 समिणासुगः // 5 // 3 / 93 // संपूर्वादिण आङ्तर्वात् सुनोतेश्च भावाकोः स्त्रियां क्तिः स्यात् / क्यपोऽपवादः / समितिः / आसुतिः। समाङगेऽन्यत्र इत्या सुत्येति क्यबेव / 1116 सातिहेतियूतिजूतिज्ञप्तिकीर्ति // 5 // 394 // एते शब्दा भावा. कोः क्तिप्रत्ययान्ता निपात्यन्ते। सिनोतेः सुनोतेः स्यतेर्वा आत्वमित्वाभावश्च निपात्यते / सातिः। हिनोतेर्गुणे हन्तेर्वाऽन्त्यस्वरादेरेत्वे हेतिः। यौतेर्जवतेश्व दीर्घत्वे यूतिः / जूतिः / ज्ञपयतेईप्तिः। कीर्तयतेः कीर्तिः / आभ्यां ण्यन्तलक्षणोऽनो न। कीर्तनेत्यपि कश्चित् / 1117 गापापचो भावे // 5 // 395 / / एभ्यो भावेऽर्थे स्त्रियां क्तिः स्यात् / गा इति सामान्येन ग्रहणम् / प्रगीतिः। संगीतिः / पा इति गापचिसाहचर्यात् पिबतेर्ग्रहणम् / प्रपीतिः / संपीतिः। पक्तिः। मपक्तिः / भावग्रहणमर्थान्तरनिरासाथेम् / बाधकस्याङोऽपवादः।