________________ 848 सिद्धहैमबृहत्मक्रिया. [कृदन्ते पातरिच // 858 // पांक् इत्यस्मात् तः प्रत्ययो धातोश्चकारोऽन्तादेशः स्यात् / पिता जनकः। मानिभ्राजेल च // 859 // आभ्यां तः प्रत्ययो लुक् चान्तस्य स्यात् / मानि पूजायाम् / माता जननी / भ्राजि दीप्तौ / भ्राता सोदयः। जाया मिगः॥८६०॥ जाशब्दपूर्वात् मिंग्ट प्रक्षेपणे इत्यस्मात् तः प्रत्ययः स्यात् / जायां प्रजायां मिन्वन्ति तमिति जामाता दुहितृपतिः / आपोऽप् च // 861 // आप्लंट् व्याप्तावित्यस्मात् तृः प्रत्ययः स्यात् अप चास्यादेशः / अप्ता यज्ञः अग्निश्च / नमेः प च // 862 / / णमं प्रहत्वे इत्यस्मात्तः प्रत्ययः पश्चास्यान्तादेशः। नप्ता दुहितुः पुत्रस्य वा पुत्रः। हुपूग्गोन्नीप्रस्तुप्रतिहप्रतिप्रस्थाभ्य ऋत्विजि // 863 // एभ्य ऋखिज्य. भिधेये तृः प्रत्ययः स्यात् / हुंक् दानादनयोः / होता। पूग्श् पवने / पोता / गैं शब्दे, णींग प्रापणे, उत्पूर्वः / उद्गाता / उन्नेता / ष्टुंग्क् स्तुतौ, प्रपूर्वः। प्रस्तोता। हृग् हरणे, प्रतिपूर्वः / प्रतिहर्ता / ष्ठां गतिनिवृत्तौ, प्रतिप्रपूर्वः। प्रतिप्रस्थाता / एते ऋविजः। नियः षादिः // 864 // णींग प्रापणे इत्यस्मात् षकारादिस्तृः प्रत्ययः स्यात् ऋत्रिज्यभिधेये / नेष्टा ऋषिक् / __ त्वष्दृक्षत्तृदुहित्रादयः / / 865 // एते तृप्रत्ययान्ता निपात्यन्ते / विषेरि. तोऽच्च / खष्टा देववर्धकिः प्रजापतिः आदित्यश्च / क्षद खदने सौत्रः। क्षत्ता नियुक्तः अविनीतः दौवारिकः मुसलः पारशवः रुद्रः सारथिश्च / दुहेरिट किञ्च / दुहिता तनया / आदिग्रहणादन्येऽपि / राते?ः / / 866 // रांक दाने इत्यस्मात् डिदैः प्रत्ययः स्यात् / राः द्रव्यम् / रायौ / रायः। युगमिभ्यां डोः // 867 // आभ्यां डिदोः प्रत्ययः स्यात् / छुक् अमिगमे / घौः स्वर्गः अन्तरिक्षं च / गम्लं गतौ / गौः पृथिव्यादिः। ___ ग्लानुदिभ्यां डौः // 868 // आभ्यां डिदौः प्रत्ययः स्यात् / ग्लैं हर्षक्षये। ग्लौः चन्द्रमाः व्याधितः शरीरग्लानिश्च / णुदंत प्रेरणे / नौः जलतरणम् / तोः किक् / / 869 // तुंक् वृत्त्यादावित्यस्मात् किक् प्रत्ययः स्यात् / ककारः कित्कार्यार्थः / इकार उच्चारणार्थः / तुक् अपत्यम् /