________________ 824 "सिद्धहैमबृहत्मक्रिया. [कदन्ते श्रेkिः // 631 // श्रिग सेवायामित्यस्मात् दिः प्रत्ययः स्यात् / श्रेदिः गणितव्यवहारः। चमेरुच्चातः // 632 // चमू अदने इत्यस्मात् दिः प्रत्ययोऽस्योकारश्च / चुण्डिः क्षुद्रवापी। मुषेरुण चान्तः // 633 / / मुष स्तेये इत्यस्मात् दिः प्रत्यय उण चान्तः स्यात् / मुषुण्डिः प्रहरणम् / उणो न गुणो विधानसामर्थ्यात् / / ___ कावावीक्रीश्रिश्रुक्षुज्वरितूरिचूरिपूरिभ्यो णिः // 634 // एभ्यो णिः प्रत्ययः स्यात् / के शब्दे / काणिः वैलक्ष्याननुसर्पणम् / वेंग तन्तुसंताने / वाणिः व्यूतिः। वींक प्रजनादौ / वेणिः कबरी। डुक्रींग्श् द्रव्यविनिमये / क्रेणिः क्रयविशेषः / श्रिग् सेवायाम् / श्रेणिः पङ्क्तिः बलविशेषः / श्रेणयः अष्टादश गणविशेषाः। निपूर्वात् निश्रेणिः संक्रमः / श्रृंट् श्रवणे / श्रोणिः जघनम् / टुक्षुक् शब्दे। क्षोणिः पृथ्वी / ज्वर रोगे / जूणिः ज्वरः वायुः आदित्यः अग्निः शरीरं ब्रह्मा पुराणश्च / तूरैचि त्वरायाम् / तूर्णिः त्वरा मनः शीघ्रश्च / चूरैचि दाहे / चूर्णिः वृत्तिः / पूरैचि आप्यायने / पूर्णिः पूरः।। घृमृकुवृषिभ्यः कित् // 635 / / ऋकारान्तेभ्यो घृ इत्यादिभ्यश्च कित् णिः प्रत्ययः स्यात् / शश् हिंसायाम् / शीणिः रोगः अवयवश्च / स्तग्श आच्छा. दने / स्तीणिः संस्तरः। धुं सेचने / घृणिः रश्मिः ज्वाला निदाघश्च / सृणिः आदित्यः वज्रम् अनिलः अङ्कशः अग्निश्च / कुंक शब्दे / कुणिः विकलो हस्तः हस्तविकलश्च / वृष सेचने / दृष्णिः बस्त: मेष; यदुविशेषश्च / पर्षतेरपीच्छन्त्येके / पृष्णिः रश्मिः। पृषिहृषिभ्यां वृद्धिश्च // 636 // आभ्यां णिः प्रत्ययोऽनयोश्च वृदिः स्यात् / पृषू सेचने। पाणिः पादपश्चाद्भागः पृष्ठपदेशश्च / हृषंच तुष्टौ / हाणिः हरणम् / हूर्णिधूर्णिभूर्णिघूादयः // 637 / / एते णिप्रत्ययान्ता निपात्यन्ते / हंग् हरणे, धंग धारणे, भू सत्तायाम् , धुं सेचने, ऊत्वं रश्चान्तो निपात्यते। हूर्णिः कुल्या / धूर्णिः धृतिः / भूर्णिः वे (चे) तनं भूमिः कालश्च / पूर्णिः भ्रमः। आदिग्रहणादन्येऽपि / ऋहसमृधृभृकृतृग्रहरणिः // 638 // एभ्योऽणिः प्रत्ययः स्यात् / कंक्