SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ 797 उणादिपकरणम् ] सिद्धहैमबृहत्मक्रिया. धूसरः भिन्नवर्णः वायुः धान्यविशेषश्च / तनूयी विस्तारे। तसरः कौशेयसूत्रम् / ऋपैत् गतौ / ऋक्षरः कण्टकः ऋत्विक् च / ऋक्षरा तोयधारा।। कृगशग्चतिटिकटिनिषदिभ्यो वरट् // 441 // एभ्यष्टिद्वरः प्रत्ययः स्यात् / कृत विक्षेपे / कर्वरः व्याघ्रः विष्किरः अञ्जलिश्च / कर्वरी भूमिः शिवा च / गृत् निगरणे / गर्वरः अहंकारः महिषश्च / गर्वरो महिषी संध्या च / ऋ हिंसायाम् / शर्वरः सायाह्नः रुद्रः हिंस्रश्च / शर्वरं तमः अन्नं च / शर्वरी रात्रिः / दृश् विदारणे / दर्वरं वनम् / दर्वरी सेवा / वृगट वरणे / वर्वरः कामः चन्दनं केशविशेषः लुब्धकश्च / वर्वरी नदी भार्या च / चतेग याचने / चत्वरं चतुष्पथमरण्यं च / चत्वरी रथ्या देवता वेदिश्च / खट काळे / खट्टुरं रससंकीर्णशाकपाकः / कटे वर्षावरणयोः / कट्वरः व्यालाश्वः / कट्वरी दधिविकारः / षद्ल विशरणादौ निपूर्वः / निषद्वदः कर्दम वन्हिः कर्मकरः कन्दर्पः इन्द्रश्च / निषद्वरमासनम् / निषद्वरी प्रपा रात्रिः प्रमदा इन्द्राणी च / __अश्नोतेरीचादेः // 442 // अशौटि व्याप्तावित्यस्माद्वरट् प्रत्यय ईकारश्चादेः / ईश्वरः विभुः / ईश्वरी स्त्री। नीमीकुतुचेर्दीर्घश्च // 443 // एभ्यो वरट् प्रत्ययः स्यात् दीर्घश्चैषाम् / णींग् पापणे / नीवरः पुरुषकारः / मींग्श् हिंसायाम् / मीवरः हिंस्रः समुद्रश्च / कुंङ् शब्दे / कूवरः रथावयवः / तुक् वृत्त्यादिषु / तूवरः मन्दश्मश्रुः अजननीकश्च / चिंन्ट् चयने / चीवरं मुनिजनवासः निःसारं कन्था च / तीवरधीवरपीवरछित्वरछत्वरगड्वरोपहरसंयरोदुम्बरादयः॥४४४॥ एते वरट्प्रत्ययान्ता निपात्यन्ते / तिम्यतेस्ती च, तीवतेर्वाऽरे तीवरं जलं व्यञ्जनं च / ध्यायते/ च / धीवरः कैवर्तः / प्यायः प्यैडो वा पी च पीवतेाऽरः। पीवरः मांसलः / छिनत्तेस्तः किच्च / छित्त्वरः शठः जर्जरः पिटकश्च / छादेणिलुकि हस्खश्च / छखरः निर्भसकः निकुञ्जश्च / छत्वरं कुड्यहीनं गृहं शयनपच्छदः छदिश्च / गुहेरच्चोतः / गह्वरं गहनं महाविलं भयानकं प्रत्यन्तदेशश्च / उपपूर्वात् हो वादेर्लुक् च / उपतरं संधिः समीपं रहःस्थानं च / सम्पूर्वाद्यमेर्दश्च / संयद्वरः रणः संयमी नृपश्च / उन्देः किदुम्चान्तः / उदुम्बरः वृक्षविशेषः। आदिग्रहणात् उम्बरशम्बरादयो भवन्ति / कडेरेवराङ्गरौ // 445 // कडत् मदे इत्यस्मात् एवर अङ्गर इति प्रत्ययौ
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy