SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ 782 सिद्धहैमबृहत्प्रक्रिया. [ कृदन्ते हिंसागत्योः / लिमम् / डुयाचूग् यात्रायाम् / याचेलिमम् / पांक् रक्षणे। पेलिमम् / डुकंग करणे / क्रेलिमम् इत्यादयो भवन्ति / दो डिमः // 355 // दां दाने इत्यस्मात् डिमः प्रत्ययः स्यात् / दाडिमः दाडिमी वा वृक्षजातिः / डिमेः कित् // 356 // डिमेः सौत्रात् कित् डिमः प्रत्ययः स्यात् / डिण्डिमः वाद्यविशेषः। __ स्थाछामासासूमन्यनिकनिषसिपलिकलिशलिशकीर्व्यिसहिबन्धिभ्यो यः // 357 / एभ्यो यः प्रत्ययः स्यात् / ष्ठां गतिनिवृत्तौ / स्थायः स्थानम् / स्थाया भूमिः / दों छोच छेदने / छाया तमः प्रतिरूपं कान्तिश्च / मांक माने / माया छद्म दिव्यानुभावदर्शनं च / पोंच् अन्तकर्मणि / सायं दिनावसानम् / पूत प्रेरणे / सव्यः वामः दक्षिणश्च / मनिच् ज्ञाने / मन्या धमनिः / अनक् प्राणने / अन्यः परः। कनै दीप्त्यादिषु / कन्या कुमारी / षसक स्वप्ने / सस्य क्षेत्रस्थं गोधूमादि / पल गतौ / पल्यः कटकुसूलः / कलि शब्दसंख्यानयोः / कल्यः नीरोगः। पलफलशल गतौ / शल्यमन्तर्गतं लोहादि / शक्लंट शक्तौ / शक्यमसारम् / ईष्यिरीर्थिः / ईय॑ति ईय॑णं वा ईर्ष्या मात्सर्यम् / षहि मर्षणे / सह्यः पश्चादर्णवपार्श्वशैलः / बन्धश् बन्धने / वन्ध्या अप्रसूतिः / नो हलिपतेः // 358 // नव्पूर्वाभ्यामाभ्यां यः प्रत्ययः स्यात् / हल विलेखने / अहल्या गोतमपत्नी / पत्ल गतौ / अपत्यं पुत्रसंतानः / सञ्जेध् च // 359 // पञ्चं सङ्गे इत्यस्मात् यः प्रत्ययो धकारश्चान्तादेशः। संध्या दिननिशान्तरम् / / ____ मृशीपसिवस्यनिभ्यस्तादिः // 360 // एभ्यस्तकारादियः प्रत्ययः स्यात् / मंत् प्राणत्यागे / मर्त्यः मनुष्यः / शी स्वप्ने / शेत्यः शकुनिः संवत्सरः अजगरश्च / पसि निवासे सौत्रो दन्त्यान्तः / पस्त्यं गृहम् / वसं निवासे / वस्त्यः गुरुः / अनक् प्राणने / अन्त्यः निरवसितः चण्डालादिश्च / / ऋशिजनिपुणिकृतिभ्यः कित् // 361 // एभ्यः किद्यः प्रत्ययः स्यात् / ऋश् गतौ स्तुतौ वा / स्वरादिस्तालव्यान्तः। ऋश्यः मृगजातिः। जनैचि प्रादुर्भावे / जन्यं संग्रामः / जाया पत्नी / 'ये नवा' इत्यालम् / पुणत् शुभे / पुण्यं सत्कर्म / कृतैत् छेदने / कृन्तति कृत्या दुर्गा /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy