SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ 780 सिद्धहैमबृहत्मक्रिया. [ कृदन्ते स्तेये / मुष्मः मूपिकः / ईप उन्छे / ईष्मः वसन्तः बाणः वातश्च / षुहच शक्तौ / मुह्माः जनपदः / सुमः राजा / युधिंच संपहारे / युध्मः शरत्कालः शूरः शत्रुः संग्रामश्च / दमूच उपक्षये / दस्मः हीनः वन्हिः यज्ञश्च / / क्षुहिभ्यां वा // 341 // आभ्यां मः प्रत्ययः स च किद्वा / टुक्षुक शब्दे / क्षुमा अतसी / क्षोमं वस्त्रम् / हिट् गतिद्धयोः। हिमं तुषारः / हेमं सुवर्णम् / / अवेहस्वश्च // 342 / / अव रक्षणादावित्यस्मात् कित् मः प्रत्ययः ऊटो ह्रस्वश्च वा। उमा गौरी अतसी कीर्तिश्च / ऊममूनमाकाशं नगरं च / / सेरी च वा // 343 // पिंगट बन्धने इत्यस्मात कित मः प्रत्ययः ईकारश्चान्तादेशो वा / सीमो ग्रामगोचरभूमिः क्षेत्रमर्यादा हयश्च / सिमः स एव सर्वार्थश्च / भियः षोऽन्तश्च वा // 344 // विभीक् भये इत्यस्मात् कित् मः प्रत्ययः पकारश्चान्तादेशो वा / विभेत्यस्मादिति भीष्मः भयानकः / भीमः स एव / तिजियुजेर्ग च // 345 // आभ्यां कित् मः प्रत्ययो गकारश्चान्तादेशः / तिजि क्षमानिशानयोः / तिग्मं तीक्ष्णं दीप्तं तेजश्च / युनूंपी योगे / युग्मं युगलम् / __ रुक्मग्रीष्मकूर्मसूर्मजाल्मगुल्मघ्रोमपरिस्तामसूक्ष्मादयः // 346 // एते किन्मप्रत्ययान्ता निपात्यन्ते / रोचतेः क च / रुक्मं सुवर्ण रूप्यं च / ग्रसेग्रीष् च / ग्रीष्मः ऋतुः / कुरतेर्दीर्घश्च / कूर्मः कच्छपः / पूत् प्रेरणे इत्यस्माद् रोऽन्तश्च / सूमी लोहप्रतिमा चुल्लिश्च / जल घात्ये दीर्घश्च / जाल्मः निकृष्टः / गुपच व्याकुलत्वे लश्च / गुल्मः व्याधिः तरुसमूहः वनस्पतिः सेनाङ्गं च / गुल्मम् आयस्थानम् / जिघ्रतेरोत्वं च / ब्रोमः यज्ञाङ्गलक्षणः सोमः / परिपूर्वात् स्तोतेः पत्लाभावो गुणश्च / परिस्तोमः यज्ञविशेषः / सूचण पैशून्ये / कत्वं पोऽन्तश्च / सूक्ष्मः निपुणः / सूक्ष्मम् अणु / आदिग्रहणात् क्ष्मादयो भवन्ति / सृपृप्रथिचरिकडिक'मः // 347 // एभ्योऽमः प्रत्ययः स्यात् / सं गतौ / सरमा देवशुनी / पृश पालनपूरणयोः / परमः उत्कृष्टः / प्रथिप् प्रख्याने / प्रथम: आद्यः / चर भक्षणे / चरमः पश्चिमः / कडत् मदे / कडमः शालिः / ऋफिडादिखाल्लत्वे कलमः स एव / कर्द कुत्सिते शब्दे / कर्दमः पङ्कः। अवेच वा // 348 // अव रक्षणादावित्यस्मादमः प्रत्ययो धश्चान्तादेशो वा। अधमः अवमश्च हीनः। कुटिवेष्टिपूरिपिषिसिचिगण्यर्पितमहिभ्य इमः // 342 // एभ्य इमः
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy