________________ 741 उणादिप्रकरणम्] सिद्धहैमबृहत्पक्रिया. इन्द्रकीलो वा। पल्लू गतौ। आपतिकः पथि वर्तमानः मयूरः श्येनः कालो वा। आपणिकादयश्चवारो वणिजोऽपि / ___ नसिवसिकसिभ्यो णित् // 40 // एभ्यो णिदिकः प्रत्ययः स्यात् / णसि कौटिल्ये / नासिका घ्राणम् / वसं निवासे / वासिका माल्यदामविशेषः छेदनद्रव्यं च / कस गतौ / कासिका वनस्पतिः / पापुलिकृषिशिवश्विभ्यः कित् // 41 // एभ्यः किदिकः प्रत्ययः स्यात् / पां पाने / पिकः कोकिलः / पुल महत्त्वे / पुलिकः मणिः। कृषीत् विलेखने / कृषिक: पामरः तृणजातिश्च / क्रुशं आह्वानरोदनयोः। शिकः क्रोष्टुकः उलूकश्च / ओव्रश्चौत् छेदने। वृश्चिकः सविषः कीटः राशिश्च नक्षत्रपादनवकरूपः। प्राङः पणिपनिकषिभ्यः // 42 // प्राङ् इत्येतस्मादुपसर्गसमुदायात् परेभ्य एभ्यः किदिकः प्रत्ययः स्यात् / पणि व्यवहारस्तुत्योः। प्रापणिकः वणिक् / पनि स्तुतौ / पापनिकः पथिकः। कष हिंसायाम् / प्राकषिकः वायुः खलः नर्तकः मालाकारश्च / प्रपूर्वात् पणेरापर्वाच्च कषेरिच्छन्त्यन्ये / प्रपणिकः गन्धविक्रयी। आकषिकः न कर्तव्यः / मुर्दाश्च // 43 // मुषेरिकः प्रत्ययः स्यात् दीर्घश्च स्वरस्य / मूषिक आखुः। स्यमे सीम् च // 44 // स्यमेरिकः प्रत्ययः स्यात् सीम् इत्यादेशश्वास्य / स्यमू शब्दे / सीमिकः वृक्षः उदककृमिश्च / सीमिका उपजिबिका। सीमिकं वल्मीकम् / केचित् सिमिति इस्वोपान्त्यमादेशं प्रत्ययस्य च दीर्घखमिच्छन्ति / सिमीकः सूक्ष्मकृमिः। कुशिकहृदिकमक्षिकैतिकपिपीलिकादयः॥४५॥ एते किदिकप्रत्ययान्ता निपात्यन्ते। कुषेः श च / कुशिकः मुनिः। हगो दोऽन्तश्च / हृदिकः यादवः / मषेः सोऽन्तश्च / मक्षिका क्षुद्रजानिः / एतेस्तोऽन्तश्च / एतिकः मुनिः। पीले₹ च / पिपीलिका मध्यक्षामा कीटजातिः। आदिग्रहणात् गब्दिकभुरिकभुलिकादयो भवन्ति / स्यमिकषिदृष्यनिमनिमलिवल्यलिपालिकणिभ्य ईकः // 46 // एभ्य ईकः प्रत्ययः स्यात् / स्यम् शब्दे / स्यमीकः वृक्षावल्मीकः नृपगोत्रं च / स्यमीकं जलम् /