________________ 549 अदादयः] सिद्धहैमबृहत्मक्रिया. रिति विशेषणादिह न / समीर्णम् / क्डिन्तीत्येव / निपरणम् / केचित्तु उपान्त्यस्यापि ऋत उरमिच्छन्ति / पृण्मृणोर्यङ्लुप् तस् 'अहन्पश्चम' इत्यादिना दीर्घखम् / परिपूर्णः / मरिमूर्णः / अधिशेषनिर्देशात्तदपि संगृहीतम् / अपारीत् / अपारिष्टाम् / पपार / 296 ऋः शृदृपः // 4 / 4 / 20 // शूद्रप इत्येतेषां धातूनां परोक्षायां परत ऋकारोऽन्तादेशो वा स्यात् / पप्रतुः। पक्षे स्कृच्छ्रतोऽकि परोक्षायामिति गुणे पपरतुः / पपुः। पपरुः / पूर्यात् / परिता / परीता / परिष्यति / परीष्यति / ऋक् गतौ / // 6 // ऋऋ इति द्वित्वे पूर्वस्येत्वे द्वितीयस्य गुणे पूर्वस्येयादेशे च इयति। इय॒तः / इति / इयूयात् / इयतु / इमृतात् / इहि / इयराणि / ऐयः / ऐयताम् / ऐयरुः / स~र्तेर्वेत्यङि आरत् ।पक्षे आर्षीत् / आर / आरतुः / आरुः। ऋतृव्येऽद इतीटि आरिथ / अर्यात् / अर्ता / अरिष्यति / // इति परस्मैपदिनः // ओहाङ् गतौ // 1 // एषामीय॑ञ्जनेऽद इतीत्वे जिहीते। भश्चेत्यालुकि जिहाते / जिहते / जिहीत / निहीताम् / अजिहीत / अहास्त / जहे। हासीष्ट / हाता / हास्यते / अहास्यत / मांङ्क् मानशब्दयोः // 2 // मिमीते / मिमाते / मिमते / मिमीत / मिमीताम् / अमिमीत / अमास्त / ममे / मासीष्ट / माता / मास्यते / . // इत्यात्मनेपदिनौ // डुदांक् दाने // 1 // ददाति / प्रणिददाति / दत्तः। ददति / दत्ते / दद्यात् / ददीव / ददातु / दत्तात् / 297 हौ दः // 4 / 1 / 31 // दासंज्ञकस्य धातोही परेऽन्सस्कारादेशः स्याद न चायं द्विः। देहि / न च द्विरिति वचनात् कृतमपि. द्वित्वं निवर्तते / तेन बङ्लुपि अपि देहीति भवति / हाविवि व्यक्तिनिर्देशादिह न / दत्तात् / दत्ताम् / अददाम् /