SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ अदादयः]] सिद्धहैमबृहत्पक्रिया. 545 276 चक्षो वाचि क्शांग् ख्यांग // 4 // 44 // चक्षिको वाचि वर्तमानस्याशिति प्रत्यये विषयभूते क्शांग् ख्यांग इत्यादेशौ स्याताम् / अनुस्वार इडभावार्थः। गकारः फलवद्विवक्षायामात्मनेपदार्थस्तेन स्थानिवद्भावेन नित्यमात्मनेपदं न भवति / अक्शासीत् / शिव्यायस्य द्वितीयो वेति ककारस्य खकारः। अख्शासीत् / अक्शास्त। अख्शास्त। 'शास्त्यम्' इत्यङ् / आख्यत् / आख्यत / विषयसप्तमीविज्ञानात् आक्शेयम् / आख्येयम् / ___277 न वा परोक्षायाम् // 44 // चक्षिको वाचि परोक्षायां क्शांगख्यांगौ वा स्याताम् / आचक्शौ / आचख्शौ / आचख्यौ। आचक्शे / आचख्शे / आचख्ये / पक्षे आचचक्षे / आक्शेयात् / आक्शायात् / आख्शेयात् / आख्शायात् / आख्येयात् / आख्यायात् / आक्शासीष्ट / आख्शासीष्ट / आख्यासीष्ट / आक्शाता / आख्शाता / आख्याता / आक्शास्यति / आख्शास्यति / आख्यास्यति / आक्शास्यते / आख्शास्यते / आख्यास्यते / // इत्यात्मनेपदिनः // . ऊर्गुग्क आच्छादने // 1 // 278 वोर्णोः // 4 / 3 / 60 // ऊर्णोतेरद्विरुक्तस्य व्यञ्जनादौ विति प्रत्यये और्वा स्यात् / उत औरिति नित्यं प्राप्ते विकल्पः। ऊोति / ऊोति / ऊर्गुयात् / ऊोतु / ऊर्णोतु / ऊर्गुते / ___ 279 न दिस्योः // 4 / 3 / 61 // ऊर्गातेदिस्योः परयोरौन स्यात् / पृथग्योगात् पूर्वेणापि प्राप्तः प्रतिषिध्यते / और्णात् / औणुताम् / और्णवन् / और्णाः / औMत / 280 वोर्गुगःसेटि // 4 // 3 // 46 // ऊर्णोतेः सेटि सिचि परस्मैपदविषये वृद्धिर्वा स्यात् / सानुबन्धोपादानं यङ्लुपनिवृत्त्यर्थम् / ___281 वोर्णोः // 4 / 3 / 19 // ऊर्णोतेरिड्डा ङिद्वत् स्यात् / और्णावीत् / और्णवीत् / औMवीत् / और्णाविष्टाम् / और्णविष्टाम् / और्ण विष्टाम् / औMविष्ट / और्ण विष्ट /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy